Book Title: Prakrit Vyakaranam
Author(s): Virchand Prabhudas Pandit
Publisher: Jagjivan Uttamchand Lehruchand Shah

View full book text
Previous | Next

Page 228
________________ Shri Mahavir Jain Aradhana Kendra (२२५) पश्चात्पतन्ति, यदस्ति तन्मान्यते, कोऽर्थः दीयते भुज्यते । भविष्यतीति कुर्वन् मा' अच्छि' मा आस्व मा तिष्ठ इत्यर्थः ॥ १०६०. ' सन्ता भोग जु०' । यः सतो विद्यमानान् भोगान् परिहरति तस्य कान्तस्य बलि पूजां किये । यस्य शीर्ष खल्वाटं तस्य देवेनैव मुण्डितम्, को भाव ! यस्य भोगा न सन्ति स तु स्वयमेव त्यजति इत्यर्थः ॥ बलि किज्जउं सुअणस्सु • www.kobatirth.org 6 १००९ वत् ॥ 6 १०६१. ' अइतुंगत्तणु जं थणहं० यत् स्तनानां अतितुङ्गत्वं तच्छेदकं न तु लाभः । हे सखि ! यदि कथमपि त्रुटिवशेन कालविलम्बेन नाथोऽधरे प्रभवति, अन्यथा 6 न लगत्येष, स्तनयोरतितुङ्गत्वात् ॥ १०६२. ' इत्तउं ब्रोप्पिणु० ' दुर्योधनोक्तिरियम् - शकुनिर्भीममातृल इयद् उक्त्वा स्थितः, पुनर्दुःशासन उक्त्वा स्थितः, अहं ततस्तर्हि जाने - यद्येष हरिर्ममाग्रे उक्त्वा तिष्ठति इत्यर्थः ॥ > " ( १०६३. वुञइ. वुञिप्पि. वुञेष्पिणु । व्रजति व्रजित्वा ॥ १०६४. प्रसदि । पश्यति ॥ " Acharya Shri Kailassagarsuri Gyanmandir · १०६५. पढ गृहेष्पिणु व्रतु व्रतं गृहीत्वा पठ ॥ १०६६. ' जिवँ ति० ' यथा तथा शशी तीक्ष्णायुधानि लात्वा करान् यद्यतक्षिष्यत, ततो जगति गौर्याः चन्द्राननायाः मुखकमलेन सह कामपि सदृशतामलप्स्यत इत्यर्थः ॥ 'चूडुल्लड चुण्णीहोइसइ० ' हे मुग्धे? कपोले निहित: स्थापितः चटकवर्णीभविष्यति । किंभूतश्टकः ? श्वासानलज्वालादग्धः । पुनः किंभूतः ? बाष्पसलिलसंसिक्त इत्यर्थः ॥ 'अब्भडवं चिउ० ' द्वे पदे For Private and Personal Use Only 99 "6 अब्भड अनुव्रज्य व

Loading...

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247