Book Title: Prakrit Vyakaranam
Author(s): Virchand Prabhudas Pandit
Publisher: Jagjivan Uttamchand Lehruchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१८४)
कन्तु महारउ हलि सहिए निच्छई रूस जासु after सत्थिहित्यिर्हिवि ठाउवि फेड तासु । जीवि कासु न वल्लहउ, धणु पुणु कासु न इस्ठु । दोणिवि अवसर - निवडिआई तिण-सम गणइ विसिछु । १०३८. स्त्रियां डहे । ४. ३५९ । अपभ्रंशे स्त्रीलिङ्गे वर्तमानेभ्यो यत्तत्किभ्यः परस्य ङसो उहे इत्यादेशो वा भवति । जहे. केर. तहे केर. कहे केरउ. 1)
१०३९. यत्तदः स्वमोर्धं त्रं । ४. ३६० । अपभ्रंशे यत्तदो स्थाने स्यमोः परयोर्यथासंख्यं भ्रं त्रं इत्यादेशौ वा भवतः । मणि चिट्ठदि नाहु धुं श्रं रणि करदि न भ्रन्त्रि । पक्षे - तं बोल्लिभइ जु निव्वहइ ॥
१०४०. इदम इमुः क्लीवे । ४, ३६१ | अपभ्रंशे नपुंसकलिङ्गे वर्तमानस्येदमः स्यमोः परयोः इस इत्यादेशो भवति । इमु कुल तुह तणउं. इमु कुल देक्खु ॥
१०४१. एतदः स्त्री-पुं-क्लीवे एह एहो एहु । ४. ३६२ । अपभ्रंशे स्त्रियां पुंसि नपुंसके वर्तमानायादः स्थाने स्यमोः परयोर्यथासंख्यम् एह एहो एहु इत्यादेशा भवन्ति । एह कुमारी एहो नरु एहु मणोरह-ठाणु ।
एह वढ चिन्तताई पच्छा होउ विहाणु ॥
१०४२. एडजेस् - शसोः । ४. ३६३ । अपभ्रंशे एतदो जस्सोः परयोः एड इत्यादेशो भवति ।
एइ ति घोडा एह थलि. एह पेच्छ. ॥
१०४३. अदस ओइ । ४. ३६४ | अपभ्रंशे अदसः स्थाने जम - शसोः परयोः ओह इत्यादेशो भवति ।
जइ पुच्छर घर वड्डाईं तो बड्डा घर ओइ ।
For Private and Personal Use Only

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247