Book Title: Prakrit Vyakaranam
Author(s): Virchand Prabhudas Pandit
Publisher: Jagjivan Uttamchand Lehruchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
(१९६)
जइ सो घडदि प्रयावदी केन्धुवि लेष्पिणु सिक्खु । वि एत्थु जगि भण तो सहि सारिक्खु ||
जेत्थुवि जत्तु ठिदो. तत्तु ठिदो ॥
१०९२. एत्थु कुत्रात्रे । ४. ४०५ । अपभ्रंशे कुत्र अत्र इत्येत यो शब्दस्य डित् एन्थु इत्यादेशो भवति । केत्युवि लेपिणु सिक्खु जेन्थुवि तेत्थवि एत्थु जगि || १००३. यावत्तावतोर्वादेर्म उं महिं । ४. ४०६ । अपभ्रंशे या बत्तावदित्यव्यययोर्वकारादेरवयवस्य म उं महिं इत्येते त्र्यं आदेशा भवन्ति ।
Acharya Shri Kailassagarsuri Gyanmandir
जाम न निवडइ कुम्भ- यदि सीह-चवेड-चडक्क । साम समत्त मयगलहं पड़-पड़ वज्जइ ढक्क || तिलहं तिलचणु ताउं पर जाउँ न नेह गलन्ति । नेहि पणइइ तेज्जि तिल तिल फिट्टवि खल होन्ति ॥ जामहिं विसमी कज्ज - गइ जीवहं मज्झे एइ । तामहिं अच्छउ इयरु जणु सु-अणुवि अन्तरु देइ || १०९४. वा यत्तदोतोर्डेवडा । ४. ४०७ | अपभ्रंशे यद् तद् इत्येतयोरत्वन्तयोर्या वसावतोर्वकारादेरवयवस्य डिन एवढ इत्यादेशो वा भवति ।
जेवड अन्तक रावण - रामहं तेवड अन्तरु पट्टण-गामहं. पक्ष - जेलो. तेतुलो ॥
१०९५. वेदं - किमोर्यादेः । ४. ४०८ | अपभ्रंशे इंदम किम इत्येतयोरत्वन्तयोरियत्कियतोर्यकारादेरवयवस्य
डित् एवड
इत्यादेशो वा भवति ।
एवड्डु अन्तरु. केवडु अन्नरु. पक्षे - एतुलो. केतुलो ॥
For Private and Personal Use Only

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247