Book Title: Prakrit Vyakaranam
Author(s): Virchand Prabhudas Pandit
Publisher: Jagjivan Uttamchand Lehruchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२१२)
॥
अष्टमोऽध्यायः ॥ समाप्ता चेयं सिडहेमचन्द्रशब्दानुशासनवृतिः प्रकाशिकानामेति ॥ श्रासीद्विशां पतिरमुद्रचतुः समुद्रमुद्राङ्कितक्षितिभरक्षमबाहुदण्डः । श्रीमूलराज इति दुर्धर वैरकुम्भिकण्ठीरवः शुचिचुलुक्यकुलावतंसः ||१||
तस्यान्वये समजनि प्रबलप्रतापतिग्मद्यतिः क्षितिपतिर्जयसिंहदेवः । येन स्ववंशसवितर्यपरं सुधांशौ
श्रीसिद्धराज इति नाम निजं व्यलेखि॥ २ ॥ सम्यग् निषेव्य चतुरश्चतुरोऽप्युपायान् जित्वोपभुज्य च भुवं चतुरब्धिकाञ्चीम् । विद्याचतुष्टयविनीतमतिर्जितात्मा
काष्टामवाप पुरुषार्थचतुष्टये यः || ३ || तेनातिविस्तृतदुरागमविप्रकीर्ण
शब्दानुशासन समूहक दर्थितेन । अभ्यर्थितो निरवमं विधिवद्व्यधत्त शब्दानुशासनमिदं मुनिहेमचन्द्रः || ४ ||
ग्रन्थाग्रं २१८५ श्लोकाः ।
॥ श्री शुभं भवतु ॥
लेखक वाचकयोः शुभं कल्याणं भूयात् भवतु ।
For Private and Personal Use Only

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247