Book Title: Prakrit Vyakaranam
Author(s): Virchand Prabhudas Pandit
Publisher: Jagjivan Uttamchand Lehruchand Shah

View full book text
Previous | Next

Page 213
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२१०) जणिचम्पय--कुसुमहो मज्झि सहि भसलु पइट्ठउ । सोहइ इन्दनीलु जणि कणइ बइठ्ठउ ।। जणु-निरुवम-रसु पिएं पिएवि जणु ।। १११६. लिङ्गमतन्त्रम् । ४. ४४५ । अपभ्रंशे लिङ्गमनन्त्रं व्य भिचारिपायो भवति । गय-कुम्भई दारन्तु. अत्र पुलिङ्गम्य नपुंसकत्वम. अब्भा लग्गा डुङ्गरिहिं पहिउ रडन्त उ जाइ । जो एहा गिरि--गिलण-मणु सो किं धणहे धणाइ ॥ अत्र अब्भा इति नपुंसकस्य पुंस्त्वम्. पाइ विलग्गी अन्त्रडी सिरु ल्हसिउ खन्धस्सु । तोवि कटारइ हत्थडउ बलि किज्जउं कन्तस्सु ।। अत्र अन्त्रडो नपुंसकस्य स्त्रीत्वम्, सिरि चडिआ खन्ति ८फलई पुणु डालई मोडन्ति । तोवि महद्दुम सउणाहं अवराहिउ न करन्ति ।। अत्र डालई इत्यत्र स्त्रीलिङ्गस्य नपुंसकत्वम ॥ १११७. शौरसेनीवत् । ४. ४४६ । अपभ्रंशे पायः शौरसेनी वत कार्य भवति । सीसि सेहरु खणु विणिम्मविद् खणु. कण्ठि पालम्बु किदु रदिए विहिदु । खणु मुण्डमालिए जं पणएण नं नपहु कुसुम-दाम-कोदण्डु कामहो ॥ १११८ व्यत्ययश्च । ४. ४४७ । प्राकृतादिभाषालक्षणानां व्य. त्ययश्च भवति । यथा मागध्यां ' ९७७. तिष्ठश्चिष्ठः' इत्युक्तं तथा प्राकृतपैशाचीशोरसेनीष्वपि भवनि-चिष्ठदि. अपभ्रंशे For Private and Personal Use Only

Loading...

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247