Book Title: Prakrit Vyakaranam
Author(s): Virchand Prabhudas Pandit
Publisher: Jagjivan Uttamchand Lehruchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२०७) संदेसें कांई तुहारेण जं संगहो न मिलिज्जइ । सुइणन्तरि पिए पाणिएण पि पिस किं छिज्जइ ।।
दिक्खि अम्हारा कन्तु. बहिणि महारा कन्तु ।। ११२२. अतोत्तुलः । ४. ४३५ । अपभ्रंशे इदंकिंयत्तदेतद्भ्यः
परस्य अतोः प्रत्ययस्य डेत्तुल इत्यादेशो भवति ।
एसुलो. केतुलो. जेत्तुलो. तेसुलो. एत्तुलो. ॥ ११२३. त्रस्य हेत्तहे । ४. ४३६ । अपभ्रंशे सर्वादेः सप्तम्यन्ता
परस्य अप्रत्ययस्य डेसहे इत्यादेशो भवति । एत्तहे तेत्तहे वारि घरि लच्छि विसण्ठुल धाइ ।
पिअ-पम्मटव गोरडी निश्चल कहिवि न ठाइ । ११२४. स्व-तलोः पणः । ४. ४३७ । अपभ्रंशे स्वतलोः प्र
त्यययोः पण इत्यादेशो भवति । बहुप्पणु परिपाविअइ.
पायोऽधिकारात्- वडत्तणहो तणेण ।। ११२५. तव्यस्य इएच एज्वउं एवा । ४. ४३८ । अपभ्रंशे
तव्यप्रत्ययस्य इएव्वउ एव्वउ एवा इत्येते. त्रय आदेशा भवन्ति । एउ गृण्हेप्पिणु धुं मई जइ पिउ उध्वारिज्जइ । महु करिएग्वउ किपि णवि मरिएल्व पर देज्जइ ॥ देसुच्चाटणु सिहि-कढणु घण-कुदृणु जे लोइ । भजिट्टए भारत्तिए सव्वु सहेश्वउँ होइ । सोएवा पर वारिया पुष्फबईहि समाणु ।
जग्गेवा पुणु को धरइ जइ सो वेड पमाणु ॥ ११२६. त्तव इ-इ-इषि-अवयः । ४. ४३९ । अपभ्रंशे
For Private and Personal Use Only

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247