Book Title: Prakrit Vyakaranam
Author(s): Virchand Prabhudas Pandit
Publisher: Jagjivan Uttamchand Lehruchand Shah

View full book text
Previous | Next

Page 209
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२०६) स्वार्थे प्रायो भवन्ति । डडअ-फोडेन्ति जे हिअडउं अप्पणउं. अत्र '२६९. किसलय-कालायस-हृदये यः' इत्यादिना य लुक. डुल्लअ-चूडुल्लउ चुनीहोइसइ. डुल्लडडसामि-पसाउ सलज्जु पिउ सीमा-सैधिहि वासु । पेक्खिवि बाहु-बलुल्लडा धण मेल्लइ नीसासु ।। अत्रामि १०१७. स्यादी दीर्घ-हस्वी' इति दीर्घः एवं बाहु-बलुल्लडउ. अत्र प्रयाणां योगः ॥ १९१८. स्त्रियां तदन्ताड्डीः। ४. ४३१ । अपभ्रंशे स्त्रियां वर्त. मानेभ्यः प्राक्तनसूत्रहमत्ययान्तेभ्यो डोः प्रत्ययो भवति । पहिमा दिट्ठी गोरडी दिही मग्गु निन्न । अंमूसासेहिं कञ्चुआ तितुवाण करन्त ।। एक्क कुडुल्ली पञ्चहि रुद्धी । १११९, आन्तान्ताड्डाः । ४. ४३२ । अपभ्रंशे स्त्रियां वर्तमाना. दप्रत्ययान्तप्रत्ययान्तात् डा प्रत्ययो भवति, जयपवादः । पिउ भाइउ सुअ वत्तडी झुणि कन्नड पइट। तहो विरहहो नासन्तअहो धृलडिआवि न दिह ।। ११२०. अस्येदे । ४. ४३३ । अपभ्रंशे स्त्रियां वर्तमानस्य नाम्नो योऽकारस्तस्य आकारे प्रत्यये परे इकारो भवति । धुलडिआवि न दिद. स्त्रियामित्येव-झुणि कन्नडइ पइट्ट । ११२१. युष्मदादेरोयस्य डारः। ४. ४३४ । अपभ्रंशे युष्मा दादिभ्यः परस्य ईयप्रत्ययस्य डार इत्यादेशो भवति । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247