Book Title: Prakrit Vyakaranam
Author(s): Virchand Prabhudas Pandit
Publisher: Jagjivan Uttamchand Lehruchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१९२) अधर मुशासिर किंपि. पक्षेइत्तउं ब्रोप्पिणु सउणि हिउ पुणु दूसासणु ब्रोप्पि ।
तो हजाण एहो हरि जइ महु. अग्गइ ब्रोपि॥ १०७९. व्रजेव॑षः । ४. ३९२ । अपभ्रंशे व्रते तोवुन इ.
त्यादेशो भवति ।
बुबइ. वुअप्पि. वुपिणु ॥ १०८०. दृशेः प्रस्सः । ४. ३९३ । अपभ्रंशे दृशेर्धातोः प्रस्स
इत्यादेशो भवति ।
प्रस्सदि.॥ १०८१. ग्रहेण्हः । ४. ३९५ । अपभ्रंशे दृशेर्धातोरॅण्ड इत्यादे
शो भवति ।
पढ गृण्हेप्पिणु व्रतु.॥ १०८२. तक्ष्यादीनां छोल्लादयः । ४. ३९५ । अपभ्रंशे तक्षि
प्रभृतीनां धातूनां छोल्ल इत्यादय आदेशा भवन्ति । जिव तिच तिक्खा लेवि कर जइ ससि छोल्लिज्जन्तु । तो जइ गोरिहे मुह-कमलि सरिसिम कावि लहन्तु ॥ आदिग्रहणात् देशीषु ये क्रियावचना उपलभ्यन्ते ते उदाहाः । चडुल्लउ चुण्णीहोइसइ मुद्धि कवोलि निहित्तउ । सासानल-जाल-झलक्किअउ वाह-सलिल-संसित्तउ ॥ अन्भडवंचिउ बे पयई पेम्मु निअत्तइ जान । सव्वासण-रिउ-संभवहो कर परिअत्ता तावें ॥ हिअइ खुडुक्कइ गोरडी गयणि घुडुक्कइ मेहु । वासा-रत्ति-पवासुअहं विसमा संकड्ड एहु ॥
For Private and Personal Use Only

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247