Book Title: Prakrit Vyakaranam
Author(s): Virchand Prabhudas Pandit
Publisher: Jagjivan Uttamchand Lehruchand Shah

View full book text
Previous | Next

Page 192
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१८९) स्मदो भ्यसा आमा च सह अम्हई इत्यादेशो भवति । अम्हहं होन्तउ आगदो. आमा-अह भग्गा अम्हहं तणा ॥ १०६०. सुपा अम्हासु। ४. ३८१ । अपभ्रंशे अस्मदः सु पा सह अम्हासु इत्यादेशो भवति । • अम्हामु ठिअं॥ १०६१. त्यादेराद्य-त्रयस्य बहुत्वे हिं न वा । ४. ३८२ । त्यादीनामाधत्रयस्य संबन्धिनो बहुपर्येषु वर्तमानस्य वचनस्यापभ्रंशे हिं इत्यादेशो वा भवति । मुह-कवरि-बन्ध तहे सोह धरहिं नं मल्ल-जुज्झु ससि-राहु करहिं । तहे सहहिं कुरल भमर-उल-तुलिअ 'नं तिमिर-डिम्भ खेल्लन्ति मिलिअ॥ १०७०. मध्यत्रयस्यायस्य हिः । ४. ३८३ । त्यादीनां मध्यत्रयस्य यदाचं वचनं तस्यापभ्रंशे हि इत्यादेशो वा भवति । बप्पीहा पिउ पिउ भणवि कित्तिउ अहि हयास। तुह जलि महु पुणु वल्लहइ बिहुं वि न पुरिअ आस ॥ आत्मनेपदेबप्पीहा कई बोल्लिएण निग्घिण वार इ वार । सायरि भरिअइ विमल-जलि लहहि न एक्कइ धार ॥ सप्तम्याम् आयहिं जम्महिं अनहिंवि गोरि मु दिजहि कन्तु । गय मत्तहं चत्तङ्कुसहं जो अभिडइ हसन्तु ॥ पक्षे-रुअसि इत्यादि ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247