Book Title: Prakrit Vyakaranam
Author(s): Virchand Prabhudas Pandit
Publisher: Jagjivan Uttamchand Lehruchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१८१) अत्र स्यम् शसां लोपः॥ १०२४. षष्ठयाः । ४. ३४५ । अपभ्रंशे षष्ठया विभत्तयाः प्रायो
लुगू भवति । संगर-सरहिं जु पण्णिअइ देक्खु अम्हारा कन्तु । अइमत्सहं चतहकुसहं गय कुम्भई दारन्तु ॥
पृथग्योगो लक्ष्यानुसारार्थः ॥ १०२५. आमन्ये जसो होः । ४. ३४६ । अपभ्रंशे आम
न्येऽर्थे वर्तमानानाम्नः परस्य जसो हो इत्यादेशो भवति. लोपापवादः ।
तरुणहो तरुणिहो मुणिउ मई करहु म अप्पहो घाउ । १०२६. भिस्सुपोर्हि । ४. ३४७ । अपभ्रंशे भिस्सुपोः स्थाने
हिं इत्यादेशो भवति । गुणहिं न संपइ कित्ति पर. सुप-भाईरहि जिव भारद
पग्गेहिं तिहिवि पयहइ. ॥ १०२७. स्त्रिया जस्-शसोरुदोत् । ४. ३४८ । अपभ्रंश स्त्रि.
यां वर्तमानान्नाम्नः परस्य जसः शसश्च प्रत्येकमुदोतावादेशौ भवतः लोपापवादो।। जस:-अंगुलिउ जज्जरियाओ नहेण. शसः-सुन्दर-सव्यकाउ विलासिणीओ पेच्छन्ताण.
वचनभेदान्न यथासंख्यम् ॥ १०२८. ट ए । ४. ३४९ । अपभ्रंशे स्त्रियां वर्तमानान्नाम्नः प.
रस्याष्टायाः स्थाने ए इत्यादेशो भवति । निअ-मुह-करहिवि मुद्ध कर अन्धारइ पडिपेक्खा । ससि-मण्डल-चन्दिमए पुणु काई न दूरे देक्खइ । जहिं मरगय-कन्तिए संवलिअं ॥
For Private and Personal Use Only

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247