Book Title: Prakrit Vyakaranam
Author(s): Virchand Prabhudas Pandit
Publisher: Jagjivan Uttamchand Lehruchand Shah

View full book text
Previous | Next

Page 175
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org (१७२) ९८३. राज्ञो वा चिञ् । ४ ३०४ । पैशाच्यां राज्ञ इति शब्दे यो ज्ञकारस्तस्य चित्र आदेशा वा भवति । रात्रिमा लपितं रज्ञा लपितं राचिनो धनं रज्ञो धनं. ज्ञ इत्येव राजा ॥ ९८४. न्य- ण्योः । ४. ३०५ । पैशाच्यां न्यण्योः स्थाने यो भवति । कनका. अभिमsa. पुष्ञ - कम्पो. पुवाई | ९८५० णो नः । ४. ३०६ । पैशाच्यां णकारस्य नो भवति । गुन- गन-युतो गुनेन ॥ ९८६ तदोस्तः । ४. ३०७ । पैशाच्यां तकारदकारयोस्तो भवति । तस्य- भगवती. पव्वती. सतं. दस्य -- मतन- परवसो. सतनं. तामोतरो. पसेसो वतनकं. होतु. रमतु. Acharya Shri Kailassagarsuri Gyanmandir तकारस्यापि तकारविधानमादेशान्तरबाधनार्थम्, तेन पताका वेतिसो इत्याद्यपि सिद्धं भवति ॥ ९८७, लो ळ: । ४. ३०८ । पैशाच्यां लकारस्य ळकारो भवति । सीळं. कुळं. जळ. सळिळं. कमळं ॥ ९८८. श - षोः सः भवति । । ४. ३०९ । पैशाच्यां शषोः सो श - सोभवि. ससी. सक्को. सो. - विसमो किसानो.' १००३. न कगचजादिषट् शम्यन्तसूत्रोक्तम्' इत्यस्य बाधकस्य बाधनार्थोऽयं योगः ॥ ९८९. हृदये यस्य पः । ४. ३१० । पैशाच्यां हृदयशब्दे यस्य पो For Private and Personal Use Only

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247