Book Title: Nandanvan Kalpataru 2009 10 SrNo 23
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 14
________________ सत्पादपङ्कजपरागकपावनक्ष्मं स्फारापपाशवचनव्रजराजवक्त्रम् ॥ कर्माशयक्षपणलब्धवरापवर्गं भाभाख्यपार्श्वमहमामहरं प्रपन्नः ॥ १० ॥ ॥ अथ स्तुत्यनामगर्भो बीजपूरकप्रबन्धः ॥ जगद्भास ! तमोहार ! जनभानकरेश्वर ! ॥ जय मारमदोद्धार ! जय देव ! शमाकर ! ॥११॥ Jain Education International ॥ अथ कविनामगर्भश्चक्रबन्धः ॥ यः स्वैरं रमते गुणैर्हतमदः पार्श्वः प्रभावोदयः । शोषः कर्मचयस्य बोधितजनः कल्याणके लीगृहम् ॥ विश्वश्रेष्ठगुणः प्रकाशितमहत्सिद्धान्तसारागमः । जन्तूद्धारकरो वरः कृतपदो निर्वाणगेहेऽवतात् ॥ १२ ॥ श्रीनेमिसूरिसाम्राज्ये यशोविजयसाधुना ॥ रचिता स्तुतिराकल्पं पठ्यतां सर्वकामदा ॥ १३॥ भणन्ति सुधियः स्तोत्रमेतत्पार्श्वस्य ये भुवि ॥ ते वैभवभरा यान्ति महोदयफलं परम् ॥ १४ ॥ प्राज्ञानन्दपदं स्तोत्रमेतद्भव्यसुखावहम् । पठ्यमानं जनैः सर्वैर्वृद्धिं प्राप्नोतु सर्वदा ॥१५॥ इति श्रीकविपण्डितकुलहृदयसरसीरुहभृङ्गायमाणप्रबलकलिकलुषप्रकम्पननिरोधसुसाधुजनशिखरिशृङ्गायमाणश्रीमद्विजयनेमिसूरीश्वरचरणशरणयशोविजयविरचितायां wholly स्तुतिकल्पलतायां तृतीयस्तबके इकारादिस्वररहिताकारान्तपदकदम्बमयभाभापार्थ्याष्टकं श्रीमद्विजयने मिसूरीश्वरप्रसादात् समाप्तम् ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126