Book Title: Nandanvan Kalpataru 2009 10 SrNo 23
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
RAANAAGRAAAAAAAAAAC
समागओ । जइ पारद्धे मिट्ठन्नं न सिया, तया तस्स भोयणे विवरीयमेव सिया"। ?
तओ तेण सेट्ठिणा खंडियकंठथालीविसओ पण्हो पुट्ठो । तेण उत्तं - 4 "खंडियथाली भोयणाए मम समागया । तं दट्ठणं किं इमा मम न वा ? इअर जाणणत्थं मम समीवत्थिओ थालीए कंठखंडो तत्थ दिन्नो, निभग्गयाए तत्थ च्चिअ थिरो जाओ, मए न गहिओ" इअ सव्ववुत्तंतकहणपुव्वं वएइ - "एसो रिद्धिवित्थरो मम एव । जइ तव संका होज्जा, तया सच्चावणत्थं कहेमि - जत्थ थालीओ लद्धाओ तत्थ तए ताहिं सह अन्नं किमवि पत्तं न वा?" तेण सेट्ठिणा वुत्तं - "पभूआणि वत्थूणि ताहिं सह पत्ताई, जहा य भारपट्ट-पल्लंगाइबहुकट्ठवत्थूइं" । जिणदासेण वुत्तं - "जत्थ ताई संति, मं तत्थ नएह" । सो सेट्ठी तत्थ तं नएइ । तत्थ गंतूण एगं थूलपट्टे फाडेइ । तत्थ बहूणि रयणाई लक्खमुल्लाई दिट्ठाणि । तया धम्मदासेण णायं “एयाओ सव्विड्डीओ अस्स एव" । तं बोल्लइ - "जइ तव एआओ, तया ताओ गिण्ह" । जिणदासेण उत्तं - "खीणपुण्णस्स मम सव्वा नट्ठा इड्डी तुम्ह पासे समागया, जइ पुण्णं न सिया तया गहणेण किं?, 7) तीए नत्थि मे पयोयणं"।
एवं वोत्तूणं अग्गओ चलइ, गच्छंतं तं वएइ - "कइवयरयणाई गिण्हेहि"।: सो न गिण्हइ । तया उवगारकरणत्थं दुण्हं बालगाणं भोयणाय एगेगरयणभरियवरमोयगचउक्कं देइ । जिणदासो निसेहेइ, जेण भोयणे भुत्ते समाणे तालणा संजाया, तया मोयगगहणेण किं न सिया ? अओ अगहणमेव वरं । सो जिणदासो
न गिण्हेइ : सो बेइ - "अहं तुम्हं न देमि, किंतु बालगाणं भोयणाए देमि"। ९ इअ बलक्कारेण लड्डए देइ । अणिच्छंतो वि जिणदासो उवरोहवसेण गिण्हित्ता ..गामाओ बाहिरं निग्गच्छइ । भज्जा-पुत्तजुगसंजुओ जिणदासो गामंतरं निग्गच्छई ! -
बीयदिणे अग्गओ गच्छंतो मज्झण्हसमए एगं अडवि पत्तो । तत्थ किं जायं तं का • सुणेह
विमलपुरीओ केइ कट्ठिहारा कट्टनिमित्तं रण्णे गया । तत्थ संजायवुट्ठीए 7 कट्ठाई अलहमाणा ते कट्ठिहारा चितिति 'अज्ज किं भक्खिस्सामो, कुडुंबमवि कहं
पोसिस्सामो ? अओ अज्ज लुंटणपयोगेण जीवणनिव्वाहं करिस्सामो', एवं . चिंतयंताणं ताणं मग्गे जिणदासो मिलिओ, पुट्ठो य - "रे ! तुम्हे पासे कि अस्थि ? सच्चं बोल्लेहि ? अन्नहं तं पहरिस्सामो" । तेण चिंतिअं - "निभग्गस्स १ मम मोयगगहणस्स पहावो केरिसो ? तम्हा अप्पणमेव सेयं' । तओ तेण सच्चं
१०४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126