Book Title: Nandanvan Kalpataru 2009 10 SrNo 23
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
-
निग्गओ । पउरा मोत्तीअझरणमुहं दट्ठूणं पसंसं काउं लग्गा " घण्णो एसो सेट्ठी, जस्स एरिसो रूववंतो पुत्तो अस्थि" । एवं मोत्तिअझरस्स रूवसलाहं सुणमाणो सेट्ठी कमेण कन्नानयरे संपत्तो ।
सो रयणसेट्ठी वि हत्थिरयणे थिअस्स मोत्तिअझरस्स रूवं दट्ठूण अहिययरो तुट्ठो । मोत्तिअझरण- सीलवईकन्नाण विवाहो वि समहं संजाओ । करमोयणसमए जामायरस्स बहुदव्वं दिण्णं । एवं विवाहमहूसवे समत्ते तओ ते सव्वे निग्गया । सा सीलवई मायपिऊणं पाएसु नमित्ता, सिक्खं च गहिऊणं मोत्तिअझरेण सद्धिं रहवरमारूढा निग्गच्छइ । नियपइणो अच्चब्भुअं रूवं दट्ठूणं नियजम्मं सहलं मन्नेइ । पासत्थिआए दासीए अग्गओ सिंलाहं अकासी - " मम पिओ रायकुमारो इव दीसइ, इत्थीसु किलाऽहं पुण्णवई, जओ पुण्णोदएण एरिसो मए भत्ता पत्तो" । सो वि मोत्तिअझरओ किंपि न बोल्लेइ, अथिरमणो इओ तओ विलोएइ ।
सा सीलवई चंचलचित्तं नियप्पिअं दट्ठूण पुच्छइ - "हे पिअ ! अहुणा विणोयसमए किमेवं अथिरमणो लक्खिज्जसि ? " मोत्तिअझरओ कहेइ - "हे बाले ! अहं तव न भत्ता, भाडएण मए तुं परिणीआ सि । जओ एसो किवणसेट्ठी मोत्तिअलोहेण नियघरसत्तमभूमियले मंजूसाए मं पूरिऊणं रक्खइ । दिणे दि ताडणपओगेण मज्झ अच्छीहिंतो पंडताई मोत्तिआई गिण्हइ । अहुणा उ भाडएण तं परिणेऊण तस्स कोढियपुत्तस्स अप्पिस्सामि तया सो किवणसेट्ठी मं मोइस्सइ । एसो वि समीवत्थो किवणसेट्ठी रहाओ अवयरणाय सण्णं देइ, अओ हं गच्छिस्सामि" एवं कहिऊण सो मोत्तिअझरो रहाओ ओयरिऊणं अन्नरहमारूढो ।
I
तया सेट्ठिस्स सो कोढिओ पुत्तो रहमुववेसिउं समागओ । सीलवई दासीहत्थेण रहे चडंतं तं पाडेइ । पुणरवि चडिउं आगच्छइ, एवं पुणरवि दासी धक्काए तं पाडेइ । सो रुयंतो तत्थ थिओ । किवणसेट्ठी तत्थ आगओ, अन्ने वि जणा आगया, सीलवई कहेइरे "किं एवं करेसि ? " । सा कहेइ - " न मम एसो कोढिओ भत्ता, मए परिणीओ भत्ता अईव रूववंतो । तओ जइ एसो आगच्छस्सइ तया अहं निक्कासइस्सं" एवं तेसिं तत्थ वायाजुद्धं जायं । मज्झत्थपुरिसेहि कहिअं - "एत्थं किं वयणजुद्धेण, जं कायव्वं तं घरंमि कायव्वं" । एवं पहंमि . सव्वं सुत्थं संजायं । कमेण नियगामे सव्वे समागया । सीलवईए वसणाय एगो वासो अप्पिओ । तत्थ दासीजुआ सीलवई वसई ।
१. श्लाघाम् ॥
Jain Education International
११२
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 119 120 121 122 123 124 125 126