Book Title: Nandanvan Kalpataru 2009 10 SrNo 23
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 112
________________ -.-NAA भोयणत्थं कड्ढावेइ । सकुडुंबजिणदासस्स भोयणत्थं थालीओ दिण्णाओ । ? भवियव्वयानिओगेण सा चिय खंडियथाली भोयणाय सेट्ठिस्स समागया । तं d कर दट्ठणं चिंतिअं - 'एसा थाली मम न वत्ति जाणणत्थं सिरवेढगाओ निक्कासिअ कर सो थालीखंडो थालीखंडियभागे य दिण्णो । तया भोयणस्स अईव उण्हयाए 4 लक्खारसे दवीभूए सो खंडो तत्थ लग्गो । तेण वियारियं - 'एसा सव्विड्डी मईआ, सावि जइ गया तया खंडेण किं ? सोवि गच्छउ,' तओ तेण सो न गहिओ। भोयणाणंतरं सव्वे उट्ठिया । सोवि जिणदासो भोत्तूण चलिओ । पच्छा धम्मदाससेट्ठिणा नियर्किकरो उत्तो "सव्वाओ थालीओ गणेहि" । तेण गणणाए सा खंडियथाली न दिट्ठा । सेट्ठिस्स उत्तं – “सा खंडियथाली न दीसई" । तेण उत्तं - "कस्स भोयणाय दिन्ना ?" । दासेण उत्तं - "सा निद्धणस्स अज्ज समागयस्स पाहुणगस्स दिण्णा" । सेट्ठिणा चिंतिअं - 'अवस्सं तेण गहिआ संभवेज्जा'। तओ किंकरे पेसिअ सकुडुबो जिणदासो आहूओ । आगयं जिणदासं बेइ - "तं निद्धणो भद्दओत्ति नाऊण मए भोयणाय निमंतिओ, किंतु तुमं दुट्ठो X सढो असि, जं भोयणाणंतरं सुवण्णथाली वि तए गहिआ, देहि मम थालिं"। Vतेण कहिअं - "मए न गहिआ" । सेट्ठिणा वुत्तं - "तुं धुत्तोऽसि, ताडणाए विणा सच्चं न बोल्लेसि", गलग्गहणं करित्ता लत्ताए पहरइ । जिणदासो चिंतइ - 'दइवपरंमुहयाए मए एअस्स साउभोयणं भुत्तं, तेण मम तालणा संजाया । जइ सच्चं कहेमि, तो को नु मन्नइ असंभवणिज्जं? तेण सहणमेव वरं' । अओ स मोणमेव चिट्ठइ । अहिगप्पहारेण नयणाहितो अंसूणि गलंति । रुयंतं तं द?ण स सेट्ठी बेइ - "किं रोयणकारणं ?" । स निद्धणो सेट्ठी वएइ - "कहणाओ अकहणं चिय वरं" । तं सोऊण बाढं चमक्किओ अईवग्गहेण पुच्छइ - "सच्चं कहेसु एअस्स कारणं" । तया तेण उत्तं - "थाली मए न गहिआ, पुव्वं थालीओ गणेह पच्छा मं पुच्छह" । किंकरं आहूय पुढे - "किं थालीओ गणिआओ न ५ वा?" । तेण उत्तं - "मए न गणिया किंतु खंडियथाली न दीसइ, तेण मए : कहिअं एगा थाली नत्थि" । तओ किंकरेण सव्वाओ गणिआओ । बत्तीसा ताओ संजायाओ परिपुण्णाओ । सेट्ठिणा चिंतिअं - "निरत्थअं एसो ताडिओ' । जिणदासं कहइ - "खंतव्वो मे अवराहो ?, सहसा अविआरिअं कज्जं कयं"। जिणदासेण उत्तं - "नत्थि ते दोसो, मम एव, जेणं पुण्णं विणा तव गेहे भोयणाय ANDA १०३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126