Book Title: Nandanvan Kalpataru 2009 10 SrNo 23
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
(निर्वाचनसभायां -)
वक्ता
अत्र मद्यं के पिबन्ति ?
श्रोता (कश्चन ) किमिदमन्वेषणं वाऽऽमन्त्रणं वा ?
मतदाता भवादृशाय मतदानतोऽपि अहं गर्दभायैव मतं दास्ये । अभ्यर्थी तर्हि तन्मतं विरोधपक्षाय प्राप्स्यते ।
मर्म-नर्म
शिक्षकः किं त्वयोलूकः कश्चन दृष्टो वा ?
विद्यार्थी (अधः पश्यन् ) नैव महोदय !
शिक्षकः अधः किं पश्यसि ? मम समक्षं पश्य !
(जङ्गमदूरवाणीमुपयुज्य निर्विण्णौ द्वौ सुहृदौ सन्देशव्यवहारार्थं कपोतोपयोगं कर्तुं निश्चितवन्तौ ।)
Jain Education International
एकदैकेन मित्रेण सन्देशं विनैव कपोतः प्रेषितः । तद् दृष्ट्वाऽन्येन तत्क्षणं दूरवाण्या स पृष्ट: 'कपोतेन सह कोऽपि सन्देशो नाऽस्ति । किमर्थम् !' अन्यः 'भोः मूर्ख ! मिस् कॉल् (Missed Call) अपि नैव बुध्यसे ?
-
Д
Д
९६
कीर्तित्रयी
For Private & Personal Use Only
Д
www.jainelibrary.org

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126