Book Title: Nandanvan Kalpataru 2009 10 SrNo 23
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
'तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ।
धियो यो नः प्रचोदयात् ॥ ऋग्वेदः - ३/६२/१० सत्यवत्याः पुत्रो जमदग्निरपि ऋग्वेदस्य सूक्तकारोऽस्ति, येन परमात्मविषये लिखितम्
तुभ्येमा भुवना कवे ! महिम्ने सोम तस्थिरे ।
तुभ्यमर्षन्ति सिन्धवः ॥ ऋग्वेदः ९/६२/२७
एतौ द्वौ विश्वामित्रो जमदग्निश्च ऋग्वेदस्य सूक्तकारौ स्तः । विश्वामित्रस्य ऋग्वेदे ५० पञ्चाशत्सूक्तानि प्राप्यन्ते, यथा - ३/१-१२, २४-३०, ३२-६२ = ५० । जमदग्निना ऋग्वेदे ५ पञ्च सूक्तानि विरचितानि, यथा - ८/१०१, ९/६२, ६७, १०/१११, १६७ । सत्यवती विश्वामित्रस्य भगिनी जमदग्नेश्च जनन्यासीत् ॥
२९५/१४, पट्टीरामपुरम्, खेकड़ा (बागपत) उ.प्र. २५०१०१
-
-
LAA
pooooooooo
पीयूषमिव सन्तोषं पिबतां निर्वृतिः परा ।
दुःखं निरन्तरं पुंसामसन्तोषवतां सदा ।।
sounou
100000000
७९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126