Book Title: Nandanvan Kalpataru 2009 10 SrNo 23
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 88
________________ 'तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ॥ ऋग्वेदः - ३/६२/१० सत्यवत्याः पुत्रो जमदग्निरपि ऋग्वेदस्य सूक्तकारोऽस्ति, येन परमात्मविषये लिखितम् तुभ्येमा भुवना कवे ! महिम्ने सोम तस्थिरे । तुभ्यमर्षन्ति सिन्धवः ॥ ऋग्वेदः ९/६२/२७ एतौ द्वौ विश्वामित्रो जमदग्निश्च ऋग्वेदस्य सूक्तकारौ स्तः । विश्वामित्रस्य ऋग्वेदे ५० पञ्चाशत्सूक्तानि प्राप्यन्ते, यथा - ३/१-१२, २४-३०, ३२-६२ = ५० । जमदग्निना ऋग्वेदे ५ पञ्च सूक्तानि विरचितानि, यथा - ८/१०१, ९/६२, ६७, १०/१११, १६७ । सत्यवती विश्वामित्रस्य भगिनी जमदग्नेश्च जनन्यासीत् ॥ २९५/१४, पट्टीरामपुरम्, खेकड़ा (बागपत) उ.प्र. २५०१०१ - - LAA pooooooooo पीयूषमिव सन्तोषं पिबतां निर्वृतिः परा । दुःखं निरन्तरं पुंसामसन्तोषवतां सदा ।। sounou 100000000 ७९ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126