Book Title: Nandanvan Kalpataru 2009 10 SrNo 23
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
दृश्यम् (१) रजकः अधुना अस्माकं कार्ये तव चित्तं नास्ति । किं चिन्तयसि ? त्वरां कुरु । रजकी व्यर्थं जीवनम् अस्माकम् । किमर्थं जनानां वस्त्राणि वयं प्रक्षालयामः ? रजकः उदरभरणार्थं सर्वे जनाः किंचिदपि प्रवृत्ति कुर्वन्ति । वयमपि तेन कारणेन
अस्माकं कुलपरम्परानुप्राप्तं वस्त्रप्रक्षालनकार्यं कर्तुम् अत्र सिन्धुनदीतट- या मागताः । आश्चर्यमनुभवामि यद् उदासीनचित्ता त्वं तव कार्यं न करोषि ।
केन कारणेन इत्थं शोकाकुला भूत्वा वस्त्राणि न प्रक्षालयसि ? पार रजकी चिन्तयामि आवयोः निधनस्य पश्चात् कोऽपि नास्ति योऽस्माकं पर
कुलपरम्परायाः वहनं कुर्यात् । सर्वप्रकारेण उत्तमं सुखं दत्तं दैवेन ... तथाऽपि संततिविहीनं जीवनं व्यर्थम् । न जानामि कस्य पापस्य
फलमिदम् । 1 रजकः अहो वृथा प्रलपसि । बलीयसी केवलमीश्वरेच्छा । सन्ततिः अपि सर्वदा .
सुखस्य कारणं न भवति । तस्मादलं शोकेन । जकी सत्यं भणति भवान् । किं वृथा प्रलापेन । (उच्चैः) पश्यतु पश्यतु
भवान्, नदीप्रवाहे किंचिद् दृश्यते । पटलिकासदृशं किंचिद्वस्तु जलवेगेन |
सह तरति । रजकः पश्यामि । कुरु तव कार्यम् । सरिताजले बहवः पदार्थाः दृश्यन्ते ।
अलम् अवलोकनेन । किमर्थं व्यर्थं कालक्षयं करोषि ? पटलिका अस्ति । सरिताजले बहवः पदार्थाः दृश्यन्ते किन्तु पटलिका र न दृश्यते । अहं गच्छामि जलमध्ये । यावत् तं पदार्थं न पश्यामि तावत् , जलमध्ये हि तिष्ठामि । अयि, तिष्ठ, तिष्ठ, अहमेव जले अवतरामि । सत्यमुक्तं केनचिद् यत् स्त्रीदुराग्रहस्य नास्त्युपायः । अहो जलप्रवेगः । अतीव शीतले जले
तरणमपि दुष्करम् । रजकी (स्वगतम्) अहो अनर्थः कृतः मया (उच्चैः) अतीव जलप्रवेगः तस्माद्
जलाद् बहिर्निर्गच्छ । नेच्छामि पटलिकाम् । त्वरया निवर्तताम् । रजकः मा आक्रोश । गृहीता मया पटलिका ।
या रजकी
रजकः
८२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126