Book Title: Nandanvan Kalpataru 2009 10 SrNo 23
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
नैन नै नै
सचिवः जानामि जानामि । आगच्छ मया सह ।
Me
रजकः
रजकी
शृणोषि ? केsपि अपरिचितजनाः अत्र आगच्छन्ति । राजपुरुषा इव दृश्यन्ते ।
अतिथिदेवो भव । वयं स्वागतं करिष्यामः ।
सचिवः पूर्वपरिचयं विना वयमत्रागता आगमनस्य पूर्वसूचनमपि न प्रेषितं मया। समयाभावेन कृतोऽपराधः । क्षमायोग्यमिदम् । तस्मात् भवान् क्षमताम् ।
रजकः
रजकः
दृश्यम् (६) (दृश्यपरिवर्तनसूचनार्थं संगीतम्)
Me
सचिवः अहं केचमकराणदेशस्य अधिपतेः आरिजाममहाराजस्य सचिवः, अयं आरिजाममहाराजस्य राजकुमारः पुनुंराजः, अन्ये सर्वे अस्माकमनुचराः । रजकी अहो धन्याः खलु वयम् । युष्माकमागमनेन पवित्रम् अभवद् गृहम् । आज्ञापयतु भवान् । प्रीत्यर्थं कामपि सेवां कर्तुमिच्छामि ।
सचिवः पुनुंकुमारेण सह पाणिग्रहणार्थं भवतः सुतायाः करमिच्छामि । रूपसम्पन्नः अस्माकं कुमारः अपि तस्याः प्रेमभाजनम् ।
रजकी किन्तु दुहितुः विदेशगमनं मह्यं न रोचते ।
रजकः
पुनुंः
रजकी
सज्जनानाम् आतिथ्यलाभः महापुण्येन भवति । केन महापुरुषेण सह मम सम्भाषणं भवति ?
सचिवः कुमार ! अधुना स्वदेशं प्रति गमनं हि योग्यं भवेत् । किमर्थम् ईदृश: दुराग्रह : ?
Jain Education International
तस्याः बाल्यात् प्रभृति इदं निर्धारितं यत् तस्याः विवाहसम्बन्धः स्वजातिमध्ये वयं करिष्यामहे ।
यः जनः रजको भूत्वा अस्मिन् नगरे स्थातुं तत्परः तेन सह तस्याः विवाहसम्बन्धः संभवति ।
पुनुंः
अहं रजको भूत्वा अस्मिन् नगरे स्थातुं वचनबद्धः ।
सचिवः पुनुंकुमार ! न भवान् उपयुक्तं भणति । स्वगौरवं विचारय ।
नैनै नै नै नै नैनै न
८८
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126