SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ 'तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ॥ ऋग्वेदः - ३/६२/१० सत्यवत्याः पुत्रो जमदग्निरपि ऋग्वेदस्य सूक्तकारोऽस्ति, येन परमात्मविषये लिखितम् तुभ्येमा भुवना कवे ! महिम्ने सोम तस्थिरे । तुभ्यमर्षन्ति सिन्धवः ॥ ऋग्वेदः ९/६२/२७ एतौ द्वौ विश्वामित्रो जमदग्निश्च ऋग्वेदस्य सूक्तकारौ स्तः । विश्वामित्रस्य ऋग्वेदे ५० पञ्चाशत्सूक्तानि प्राप्यन्ते, यथा - ३/१-१२, २४-३०, ३२-६२ = ५० । जमदग्निना ऋग्वेदे ५ पञ्च सूक्तानि विरचितानि, यथा - ८/१०१, ९/६२, ६७, १०/१११, १६७ । सत्यवती विश्वामित्रस्य भगिनी जमदग्नेश्च जनन्यासीत् ॥ २९५/१४, पट्टीरामपुरम्, खेकड़ा (बागपत) उ.प्र. २५०१०१ - - LAA pooooooooo पीयूषमिव सन्तोषं पिबतां निर्वृतिः परा । दुःखं निरन्तरं पुंसामसन्तोषवतां सदा ।। sounou 100000000 ७९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521023
Book TitleNandanvan Kalpataru 2009 10 SrNo 23
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy