Book Title: Nandanvan Kalpataru 2009 10 SrNo 23
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 38
________________ रेल्याने कूर्दन् सन्तुलनाद् भ्रष्टो रेल्-यानाधस्तादपतत् । तेन तस्य द्वावपि पादौ । क्षुण्णौ । अतः स्वकार्यं कर्तुमक्षमत्वात् स रेल्-अधिकारिभिः पदान्निःसारितः। . किन्तु स स्वकार्यकरणार्थं तदाऽपि कृतनिश्चय आसीत् । अतस्तेन काष्ठमयौ पादौ निर्माप्य धृतौ । ततो रेल्-अधिकारिणो विज्ञप्य चतुश्चक्रकं वाहनमेकं निर्मापितं यद् रेल्-मार्गे चलेत् । तेन च स सङ्केतस्थानं यथाकालं प्राप्नुयात् ।। एतत्साधनद्वयेन तस्य क्षमता यद्यपि वृद्धिङ्गता, रेल्-अधिकारिभिः स पुनरपि तत्पदे नियुक्तश्च, तथाऽपि तत्कार्यं तस्य कृतेऽतीव श्रमपदं सञ्जातम् ।। अथैकदा स किञ्चित्कार्यार्थं कृष्युत्पन्नसमिति प्रति गतस्तदा तेनैको बबूनवानरो गन्त्री वाहयन् दृष्टः । एतेन हृष्टः स वानरस्वामिपाइँ स्वकृते तं वानरं याचितवान् । तस्याऽङ्गवैकल्यं दृष्ट्वा वानरस्वाम्यपि सहानुभूत्या तस्मै वानरमर्पितवान् । सवानरः स स्वस्थानमागतो वानराय च कार्यार्थं सूचना: दत्तवान् । सोऽपि वानरस्तस्य सर्वा अपि सूचनाः पालयन् अल्पेनैव कालेन सर्वमपि तत्कार्यं शिक्षितवान्, 'जेक् ध | सिग्नल्मेन (Jack the Signalman)' इत्यादरसूचकं नाम च प्राप्तवान् । प्रत्यहं प्रातः स वाइड्-महोदयं चतुश्चक्रिकायामुपवेश्य सङ्केतस्थानं प्रापयति स्म । ततस्तत्तत्सङ्केतस्थानं कार्यान्वितं निष्क्रियं वा यथासूचनं करोति स्म । रेल्यानचालकाय कुञ्चिकायुतं वलयं (Ring) अग्रिमे स्थानके प्रापयितुमर्पयति स्म । इन्धनार्थमागतानां यानानां मुख्यमार्गात् रेल्-यार्डगमनमार्गे प्रापयितुं स रेलमार्ग (track) अपि परावर्तयति स्म । एतदवसरे च तर्कशक्तेर्विचारशक्तेश्चाऽवश्यमुपयोगः कर्तव्यो भवेत् । यतो यदा यानमिन्धनमिच्छेत् तदा चालकश्चतुर्वारं वंशीशब्दं (whistle) वादयेत् । तच्छ्रुत्वैव यानस्य मार्गपरावर्तनं कर्तव्यम् । एतदपि स वानरो विना मार्गदर्शनं करोति स्म । त्रिवारं पञ्चवारं वा वंशीवादने स तत्परावर्तनं नैव करोति स्म । एकदा कयाचिन्महिलया सुरक्षाविषयकं प्रश्नमुत्थाप्य तं वानरं प्रति रेल्संस्थायामधिक्षेपः कृतः । तदा रेल्-अधिकारिभिस्तस्य परीक्षा कृता । बहुप्रकारेषु सङ्केतदर्शनेषु स सर्वथोत्तीर्णो जातः । सङ्केतदर्शककार्यं स अष्टौ वर्षाणि यावत् कृतवान् । एतावता तेन सहस्रशः सङ्केता दर्शिताः । किन्तु कदाऽप्येकस्मिन्नपि । सङ्केते तेन क्षतिर्नैव कृताऽऽसीत् । ततस्तस्य मरणं क्षयरोगेण जातमतो रेल्अधिकारिभिस्तस्य कर्परं सङ्ग्रहस्थाने स्थापितं, तच्छायाचित्रमयं सङ्ग्रहस्थलं च २९ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126