Book Title: Nandanvan Kalpataru 2009 10 SrNo 23
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 50
________________ एवं मनीषिभिरुक्तेऽपि कुकवयः सर्वत्र विजृम्भन्ते । तान् निवारयितुं ब्रह्माऽपि न शक्नोति । तत्र वदति जिनसेनाचार्य: नाऽकवित्वमधर्माय व्याधये दण्डनाय वा । कुकवित्वं पुनः साक्षामृतिमाहुर्मनीषिणः ॥ इति । इत्याह - Jain Education International अनभ्यस्तमहाविद्याः कलाशास्त्रबहिष्कृताः । काव्यानि कर्तुमीहन्ते केचित् पश्यत साहसम् ॥ इति । अतः केन काव्यक्रियादरः कार्यः ? काव्यकरणे के अर्हाः ? तस्मादभ्यस्य शास्त्राणि उपास्य च महाकवीन् । धर्म्यं यशस्यं शस्यं च काव्यं कुर्वन्तु धीधनाः ॥ एतदेवाऽभिप्रेत्य मम्मटो वक्ति - - शक्तिर्निपुणता लोकशास्त्रकाव्याद्यवेक्षणात् । काव्यज्ञशिक्षयाऽभ्यास इति हेतुस्तदुद्भवे ॥ इति । एवं कविकाव्यविषये गम्भीरा बहवो विचारा: श्रीजिनसेनाचार्येण स्वकाव्ये पूर्वपुराणे निरूपिताः । पूर्वपुराणेन सह गुणभद्राचार्यविरचितम् 'उत्तरपुराणं' संयोज्य महापुराणमिति भणन्ति विचक्षणाः । पूर्वपुराणं न केवलं पुराणम्, अपि तु श्रेष्ठं काव्यम् । देववाणीरसास्वादनासक्तैः सकलैरपीदं काव्यं पठनीयम् । एवं सूचयति कश्चन प्राचीनः कविः यदि सकलकवीन्द्रप्रोक्तसूक्तप्रचारश्रवणरससचेतास्तत्त्वमेवं सखे स्याः । कविवर जिनसेनाचार्यवक्त्रारविन्दप्रणिगदितपुराणाकर्णनाभ्यर्णकर्णः ॥ इति शम् । नमो वीतरागाय ॥ 90, 9th Cross Naviluraste, Kuvempunagar, MYSORE 570023 ४१ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126