Book Title: Nandanvan Kalpataru 2009 10 SrNo 23
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
पत्रम्
ILLLLLLLLLLLLL
मुनिधर्मकीर्तिविजयः
नमो नमः श्रीगुरुनेमिसूरये ॥
र आत्मीयबन्धो ! चेतन !
धर्मलाभोऽस्तु ।
वयं सर्वे कुशलाः स्मः । वलसाड-नवसारी-सूरत-वटपद्र-गोधरा- - 6 इत्यादिषु नगरेषु विहरन्तो वयं पुनः कर्णावतीनगरे आगतवन्तः स्मः । विहारे ( भिन्न-भिन्न प्रकृतिवतां जनानां परिचयो जातः । तदा 'जीवनं किं, जीवनस्य सार्थक्यं च किमिति प्रश्नाः सञ्जाताः ।
यदा जीवनविषयकं चिन्त्यते तदा ज्ञायते- अहो ! कीदृशं सुन्दरं जीवनं लब्धम्, उत्तमो मनुष्यभवः परिवारश्चाऽवाप्तः । एवं सर्वमप्युत्तममनुकूलं चाऽवातं तथाऽपि जीवने कथमानन्दः प्रसन्नता च न दृश्यते ? कथमुत्साहो न सन्दृश्यते? सर्वदा मुखेषु परिश्रम उद्वेगो ग्लानिश्चैवाऽनुभूयते । प्रतिपदं विषादः क्लेशश्चैव दरीदृश्यते । सततं जीवै रोदनमेव क्रियते । एतत्त्वाश्चर्यमस्ति यद्-यद्यभीप्सितस्याऽप्रापणे तु ग्लानिर्भवत्येव कामं किन्तु मनोवाञ्छिते सिद्धेऽपि लाभान्विते च सत्यपि ग्लानो जायते मनुष्यः । किमसन्तोषो ग्लानिर्वैव जीवनं खलु ?
____ बन्धो ! जीवनं तु चक्रवत् सततं भ्रमति । न कदाऽपि गिरिवत् स्थिरं । भवति । कदाचित् सुखं कदाचित्तु दुःखं, कदाचिद् जीवने सुघटना भवति कदाचित्तु दुर्घटनाऽपि भवति । चक्रवर्तिनां महाराजानां चाऽपि जीवने एष एव क्रमः । अहो ! महात्मनामपि जीवने सुखदुःखानां चक्रं सततं भ्रमत्येव, किन्तु ते महात्मानः सर्वास्वपि परिस्थितिषु समत्वमनुभवन्तः स्थिताः सन्ति । यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126