SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ एवं मनीषिभिरुक्तेऽपि कुकवयः सर्वत्र विजृम्भन्ते । तान् निवारयितुं ब्रह्माऽपि न शक्नोति । तत्र वदति जिनसेनाचार्य: नाऽकवित्वमधर्माय व्याधये दण्डनाय वा । कुकवित्वं पुनः साक्षामृतिमाहुर्मनीषिणः ॥ इति । इत्याह - Jain Education International अनभ्यस्तमहाविद्याः कलाशास्त्रबहिष्कृताः । काव्यानि कर्तुमीहन्ते केचित् पश्यत साहसम् ॥ इति । अतः केन काव्यक्रियादरः कार्यः ? काव्यकरणे के अर्हाः ? तस्मादभ्यस्य शास्त्राणि उपास्य च महाकवीन् । धर्म्यं यशस्यं शस्यं च काव्यं कुर्वन्तु धीधनाः ॥ एतदेवाऽभिप्रेत्य मम्मटो वक्ति - - शक्तिर्निपुणता लोकशास्त्रकाव्याद्यवेक्षणात् । काव्यज्ञशिक्षयाऽभ्यास इति हेतुस्तदुद्भवे ॥ इति । एवं कविकाव्यविषये गम्भीरा बहवो विचारा: श्रीजिनसेनाचार्येण स्वकाव्ये पूर्वपुराणे निरूपिताः । पूर्वपुराणेन सह गुणभद्राचार्यविरचितम् 'उत्तरपुराणं' संयोज्य महापुराणमिति भणन्ति विचक्षणाः । पूर्वपुराणं न केवलं पुराणम्, अपि तु श्रेष्ठं काव्यम् । देववाणीरसास्वादनासक्तैः सकलैरपीदं काव्यं पठनीयम् । एवं सूचयति कश्चन प्राचीनः कविः यदि सकलकवीन्द्रप्रोक्तसूक्तप्रचारश्रवणरससचेतास्तत्त्वमेवं सखे स्याः । कविवर जिनसेनाचार्यवक्त्रारविन्दप्रणिगदितपुराणाकर्णनाभ्यर्णकर्णः ॥ इति शम् । नमो वीतरागाय ॥ 90, 9th Cross Naviluraste, Kuvempunagar, MYSORE 570023 ४१ For Private & Personal Use Only www.jainelibrary.org
SR No.521023
Book TitleNandanvan Kalpataru 2009 10 SrNo 23
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy