________________
एवं मनीषिभिरुक्तेऽपि कुकवयः सर्वत्र विजृम्भन्ते । तान् निवारयितुं ब्रह्माऽपि न शक्नोति । तत्र वदति जिनसेनाचार्य:
नाऽकवित्वमधर्माय
व्याधये दण्डनाय वा । कुकवित्वं पुनः साक्षामृतिमाहुर्मनीषिणः ॥ इति ।
इत्याह -
Jain Education International
अनभ्यस्तमहाविद्याः कलाशास्त्रबहिष्कृताः । काव्यानि कर्तुमीहन्ते केचित् पश्यत साहसम् ॥
इति । अतः केन काव्यक्रियादरः कार्यः ? काव्यकरणे के अर्हाः ?
तस्मादभ्यस्य शास्त्राणि उपास्य च महाकवीन् । धर्म्यं यशस्यं शस्यं च काव्यं कुर्वन्तु धीधनाः ॥ एतदेवाऽभिप्रेत्य मम्मटो वक्ति
-
-
शक्तिर्निपुणता लोकशास्त्रकाव्याद्यवेक्षणात् । काव्यज्ञशिक्षयाऽभ्यास इति हेतुस्तदुद्भवे ॥ इति ।
एवं कविकाव्यविषये गम्भीरा बहवो विचारा: श्रीजिनसेनाचार्येण स्वकाव्ये पूर्वपुराणे निरूपिताः । पूर्वपुराणेन सह गुणभद्राचार्यविरचितम् 'उत्तरपुराणं' संयोज्य महापुराणमिति भणन्ति विचक्षणाः । पूर्वपुराणं न केवलं पुराणम्, अपि तु श्रेष्ठं काव्यम् । देववाणीरसास्वादनासक्तैः सकलैरपीदं काव्यं पठनीयम् । एवं सूचयति कश्चन प्राचीनः कविः
यदि सकलकवीन्द्रप्रोक्तसूक्तप्रचारश्रवणरससचेतास्तत्त्वमेवं सखे स्याः । कविवर जिनसेनाचार्यवक्त्रारविन्दप्रणिगदितपुराणाकर्णनाभ्यर्णकर्णः ॥
इति शम् । नमो वीतरागाय ॥
90, 9th Cross Naviluraste, Kuvempunagar,
MYSORE 570023
४१
For Private & Personal Use Only
www.jainelibrary.org