Book Title: Nandanvan Kalpataru 2009 10 SrNo 23
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 23
________________ Jain Education International (3) ज्ञायते नो, किमर्थं प्रदर्श्यामहे !! निर्विवेकैर्नृशंसैर्भृशं खण्डिता मूर्तयो हन्त यत्नेन रक्ष्यामहे । नाऽक्षता नासिका नोऽक्षतं लोचनं ज्ञायते नो किमर्थं प्रदर्श्यामहे ॥१॥ कृत्तनासां स्वसारं दशास्योऽपि नोsमर्षयद् वैरिजायां जहार क्षणम् भ्रातरो भारतीया न मे तादृशास्तावता दुर्विपाकं समीक्षामहे ॥२॥ पर्वताज्जन्ममूलात्प्रसह्योद्धृताष्टड्डिकासम्प्रहारैर्मुहुः संस्कृताः । प्रस्तराद्देवभावं गताश्चाऽपि नो हा विधे ! सत्फलं तस्य विन्दामहे ॥३॥ निर्मिता भोः किमर्थं, न चेद्रक्षिताष्टाङ्किकानां वृथाऽभूत्प्रभूतश्रमः । नामशेषत्वमासीद् वरं मादृशां नाऽङ्गभङ्गस्थितौ स्थापनं संग्रहे ॥४॥ मन्दिरे नो प्रतिष्ठाऽभवज्जातुचित् जन्मजातं निरर्थं त्रिदेवात्मकम् । कीदृशीयं परा दु:स्थितिर्दुस्सहा यत्समाजेऽद्य नग्ना विधीयामहे ॥ ५ ॥ नैव पाद्यं न चाऽर्घ्यं न पुष्पाञ्जलि - धूपदीपादिकं नो, न वा दक्षिणा । नो प्रणामस्तुतिर्नो क्षमाप्रार्थना पञ्चभिर्नोपचारैः समर्च्यामहे ॥६॥ १. सागरविश्वविद्यालयीये संग्रहालये स्थापिताः आक्रमणकारिभिः खण्डिता दीनदीनाः समुत्खननात्प्राप्ताः मूर्तीः दृष्ट्वा प्रणीतं काव्यम् । १४ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126