SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Jain Education International (3) ज्ञायते नो, किमर्थं प्रदर्श्यामहे !! निर्विवेकैर्नृशंसैर्भृशं खण्डिता मूर्तयो हन्त यत्नेन रक्ष्यामहे । नाऽक्षता नासिका नोऽक्षतं लोचनं ज्ञायते नो किमर्थं प्रदर्श्यामहे ॥१॥ कृत्तनासां स्वसारं दशास्योऽपि नोsमर्षयद् वैरिजायां जहार क्षणम् भ्रातरो भारतीया न मे तादृशास्तावता दुर्विपाकं समीक्षामहे ॥२॥ पर्वताज्जन्ममूलात्प्रसह्योद्धृताष्टड्डिकासम्प्रहारैर्मुहुः संस्कृताः । प्रस्तराद्देवभावं गताश्चाऽपि नो हा विधे ! सत्फलं तस्य विन्दामहे ॥३॥ निर्मिता भोः किमर्थं, न चेद्रक्षिताष्टाङ्किकानां वृथाऽभूत्प्रभूतश्रमः । नामशेषत्वमासीद् वरं मादृशां नाऽङ्गभङ्गस्थितौ स्थापनं संग्रहे ॥४॥ मन्दिरे नो प्रतिष्ठाऽभवज्जातुचित् जन्मजातं निरर्थं त्रिदेवात्मकम् । कीदृशीयं परा दु:स्थितिर्दुस्सहा यत्समाजेऽद्य नग्ना विधीयामहे ॥ ५ ॥ नैव पाद्यं न चाऽर्घ्यं न पुष्पाञ्जलि - धूपदीपादिकं नो, न वा दक्षिणा । नो प्रणामस्तुतिर्नो क्षमाप्रार्थना पञ्चभिर्नोपचारैः समर्च्यामहे ॥६॥ १. सागरविश्वविद्यालयीये संग्रहालये स्थापिताः आक्रमणकारिभिः खण्डिता दीनदीनाः समुत्खननात्प्राप्ताः मूर्तीः दृष्ट्वा प्रणीतं काव्यम् । १४ For Private & Personal Use Only www.jainelibrary.org
SR No.521023
Book TitleNandanvan Kalpataru 2009 10 SrNo 23
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy