Book Title: Nandanvan Kalpataru 2009 10 SrNo 23
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
बिरङ्गः
पो. ताराशंकर शर्मा 'पाण्डेय'
राष्ट्रस्वातन्त्र्यलब्धौ सकलजनमनोमोदकस्तोलनेन दिल्लीस्थे रक्तदुर्गे गगनतलगतो नो ध्वजोऽयं विरङ्गः । प्राच्यां दोधूयमानो दिनकरकिरणैः काशते भारतात्मा विश्वस्मिन् तेन कार्यं जगति निजशिर: प्रोन्नतं भारतीयैः ॥१॥
पृथ्वीतत्त्वं कदाचिद्धरिति च सलिलं श्वेतवर्णेऽपि तत्त्वं तेजः काषायरङ्गेऽथ चपलपवनं क्वाऽपि दोधूयमाने । विश्वोत्तुङ्गोत्तमाङ्गे हिमगिरिसदृशे व्योमतत्त्वं दधानः कः प्राणीव त्रिरङ्गे जगति विजयते पञ्चभूतान्वितोऽसौ ॥२॥
देशप्रेमप्रतीकः कृषिशमबलदो भारतप्राणभूतः संसिक्तस्वाभिमानो जनमनसि हरिच्छ्वेतकाषायवर्णी । नो राष्ट्राखर्वगर्वं कमपि च तनुतेऽशेषविश्वे ध्वजोऽयं नामं नामं वयं तं सकलसुकृतिनः स्याम नित्यं प्रमोदाः ॥३॥
कामो विष्णुः शिवो वा झषगरुडवृषानात्मवाहान् ध्वजेषु प्रादात् संयोज्य शिक्षा विकसितिसहितां लोकलोकाय दिव्याम् । तस्माद्घोरारचक्रं युगयुगलगणं धारयित्वा त्रिरङ्गे संदेशं नित्यगत्या वितरति सततं भारतं नाम देशः ॥४॥
१७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126