Book Title: Nandanvan Kalpataru 2009 10 SrNo 23
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 27
________________ कोडसावुत्तुङ्गमूर्धा रणभुवि परितः सैन्यसंरक्षितो राट् सामर्थ्य कस्य योद्धः कचमपि कुटिलं योऽस्य कर्तुं प्रभूयात् । बिभ्राणो राष्ट्ररागं तुमुलरणजयी नो हि नोत्ता विरङ्गः शत्रूणां यः पुरस्तादवनतिपरकः क्वाऽपि दृष्टः कदाचित् ॥५॥ वारम्वारं प्रयासैहिमगिरिशिखरे छद्मयुद्धं प्रकल्प्य जातायां वैरशुद्धौ पुनरपि रिपुभिः क्रम्यते सीमरेखा । तज्जाल्मानाच वृत्तं कुटिलमतिमतां कूटनीत्या निरस्य दन्तानाम्लान् रिपूणामतिबलसुभटैयों विधत्ते विरङ्गः ॥६॥ ओजःपूर्णा युवानोऽतुलबलभरिताः सैनिका भारतीयाः कुर्वन्तः सीमरक्षा स्थलजलगगने स्वर्गता देशभक्ताः । शोभन्ते वेष्टितास्तेऽतिधवलयशसस्तत् त्रिरङ्गध्वजेन नम्यन्ते पुण्यवन्त: सदसि मघवतो देववृन्दैः सदैव ॥७॥ भूः सस्यश्यामलाधो विकिरति हरितं यत्र वर्णं विशेष मध्ये पूर्ण हिमाद्रिस्तदुपरि धवलं रुद्रहासोपमानम् । दीप्तं काषायमुच्चैरुषसि रविरसौ तद् विहङ्गावलोके माङ्गल्यो भारतीयः क्षितिजसुफलके शोभतेऽसौ त्रिरङ्गः ॥८॥ (इति जगद्गुरुरामानन्दाचार्यराजस्थानसंस्कृतविश्वविद्यालये साहित्यविभागस्य अध्यक्षेण, आचार्येण डॉ. ताराशंकरशर्मपाण्डेयेन विरचितं त्रिराष्टकं काव्यं समाप्तम) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126