SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ कोडसावुत्तुङ्गमूर्धा रणभुवि परितः सैन्यसंरक्षितो राट् सामर्थ्य कस्य योद्धः कचमपि कुटिलं योऽस्य कर्तुं प्रभूयात् । बिभ्राणो राष्ट्ररागं तुमुलरणजयी नो हि नोत्ता विरङ्गः शत्रूणां यः पुरस्तादवनतिपरकः क्वाऽपि दृष्टः कदाचित् ॥५॥ वारम्वारं प्रयासैहिमगिरिशिखरे छद्मयुद्धं प्रकल्प्य जातायां वैरशुद्धौ पुनरपि रिपुभिः क्रम्यते सीमरेखा । तज्जाल्मानाच वृत्तं कुटिलमतिमतां कूटनीत्या निरस्य दन्तानाम्लान् रिपूणामतिबलसुभटैयों विधत्ते विरङ्गः ॥६॥ ओजःपूर्णा युवानोऽतुलबलभरिताः सैनिका भारतीयाः कुर्वन्तः सीमरक्षा स्थलजलगगने स्वर्गता देशभक्ताः । शोभन्ते वेष्टितास्तेऽतिधवलयशसस्तत् त्रिरङ्गध्वजेन नम्यन्ते पुण्यवन्त: सदसि मघवतो देववृन्दैः सदैव ॥७॥ भूः सस्यश्यामलाधो विकिरति हरितं यत्र वर्णं विशेष मध्ये पूर्ण हिमाद्रिस्तदुपरि धवलं रुद्रहासोपमानम् । दीप्तं काषायमुच्चैरुषसि रविरसौ तद् विहङ्गावलोके माङ्गल्यो भारतीयः क्षितिजसुफलके शोभतेऽसौ त्रिरङ्गः ॥८॥ (इति जगद्गुरुरामानन्दाचार्यराजस्थानसंस्कृतविश्वविद्यालये साहित्यविभागस्य अध्यक्षेण, आचार्येण डॉ. ताराशंकरशर्मपाण्डेयेन विरचितं त्रिराष्टकं काव्यं समाप्तम) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521023
Book TitleNandanvan Kalpataru 2009 10 SrNo 23
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy