Book Title: Nandanvan Kalpataru 2009 10 SrNo 23
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 18
________________ शासनसम्राड्-जगद्गुरु-आबालबह्मचारि परमपूज्यभट्टारकाचार्यमहाराजश्रीमद् विजयनेमिसूरीश्वरभगवविरहाष्टकम् ॥ छत्रच्छायमुपास्य यस्य सपदि प्राप्तं शिरोरत्नतां लोकेऽस्मिन् परिभूय धर्मनिवहान् हा हन्त तत् त्वां विना । नाथाऽनाथमिदं ससचमधुनोत्साहेन हीनं जवाज्जैनं शासनमाप्य कं मुनिवरं सम्राजमादीप्यताम् ? ॥१॥ दीप्यन्तामधुनाऽऽशु लोकगगने नानाऽन्यधर्मोडवः शब्दायन्तु विसाध्वसागतमहाघूका विपक्षा भृशम् । अज्ञानान्धतमिस्रमेवमथवा लोकानतिक्राम्यतु धर्मव्योममणिमहामुनिरसौ नेमिर्बताउस्तं गतः ॥२॥ हृष्टं लोकपयोजनुस्तमततिर्जाड्यस्य नष्टोदये म्लानं संसृतिवासनालतिकया दीक्षाप्रचण्डातपे । शुष्कं स्वल्पसरोविपक्षनिवहै: पाके क्रमात् तेजसो वृद्धं धर्मशुभैर्बताउस्तमयितो नेमिः कथं धिग विधे ! ॥३॥ क्वेवं यास्यथ ? किं करोषि ? कथमेतादृक् प्रमादात् कृतं ? स्वाध्यायं कुरु, नाऽसदाचर, मुधा नेतस्ततो याहि भोः ।। इत्थं शिक्षणवृत्तिरद्य भवता केनाऽपराधेन मे नो स्वामिन् ! कथमुच्यते प्रियतया हा हन्त ! भाग्यैर्हतः ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126