Book Title: Nandanvan Kalpataru 2009 10 SrNo 23
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
Jain Education International
कोहोय माणो य अणिग्गहीया, माया अ लोभो य पवड्ढमाणा । चत्तारि एए कसिणा कसाया, सिंचिति मूलाई पुणब्भवस्स ॥८-३९॥ (सं.) क्रोधश्च मानश्चाऽनिगृहीतौ, माया च लोभश्च प्रवर्धमानौ । चत्वारः एते कृत्स्राः कषायाः सिञ्चन्ति मूलानि पुनर्भवस्य ॥
राइणिएस विषयं पउंजे ॥८-४०॥
(सं.) रत्नाधिकेषु (गुणाधिकेषु) विनयं प्रयुञ्जीत ॥
संपहासं विवज्जए ॥८- ४१॥
(सं.) संप्रहासं (अत्यन्त हास्यं) विवर्जयेत् ॥
अल्लीणगुतो निसिए सगासे गुरुणो मुणी ॥८- ४४॥ (सं.) आलीनगुप्तः ( ईषल्लीन: कूर्मवद् गुप्तदेहश्च) निषीदेत् सकाशे गुरो: मुनिः ॥
अप्पत्तिअं जेण सिया, आसु कुप्पेज्ज वा परो । सव्वसो तं न भासेज्जा, भासं अहियगामिणि ॥८- ४७ ॥ (सं.) अप्रीतिर्येन स्यात्, आशु कुप्येद् वा परः ।
सर्वशः (सर्वथा) तां न भाषेत भाषाम् अहितगामिनीम् ॥
विसएस मणुन्नेसु पेमं नाऽभिनिवेस । अणिच्चं तेसिं विण्णाय, परिणामं पोग्गलाण उ॥८- ५८ ॥
(सं.) विषयेषु मनोज्ञेषु प्रेम नाऽभिनिवेशयेत् । अनित्यं तेषां विज्ञाय परिणामं पुद्गलानां तु ॥
३
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 126