________________
Jain Education International
कोहोय माणो य अणिग्गहीया, माया अ लोभो य पवड्ढमाणा । चत्तारि एए कसिणा कसाया, सिंचिति मूलाई पुणब्भवस्स ॥८-३९॥ (सं.) क्रोधश्च मानश्चाऽनिगृहीतौ, माया च लोभश्च प्रवर्धमानौ । चत्वारः एते कृत्स्राः कषायाः सिञ्चन्ति मूलानि पुनर्भवस्य ॥
राइणिएस विषयं पउंजे ॥८-४०॥
(सं.) रत्नाधिकेषु (गुणाधिकेषु) विनयं प्रयुञ्जीत ॥
संपहासं विवज्जए ॥८- ४१॥
(सं.) संप्रहासं (अत्यन्त हास्यं) विवर्जयेत् ॥
अल्लीणगुतो निसिए सगासे गुरुणो मुणी ॥८- ४४॥ (सं.) आलीनगुप्तः ( ईषल्लीन: कूर्मवद् गुप्तदेहश्च) निषीदेत् सकाशे गुरो: मुनिः ॥
अप्पत्तिअं जेण सिया, आसु कुप्पेज्ज वा परो । सव्वसो तं न भासेज्जा, भासं अहियगामिणि ॥८- ४७ ॥ (सं.) अप्रीतिर्येन स्यात्, आशु कुप्येद् वा परः ।
सर्वशः (सर्वथा) तां न भाषेत भाषाम् अहितगामिनीम् ॥
विसएस मणुन्नेसु पेमं नाऽभिनिवेस । अणिच्चं तेसिं विण्णाय, परिणामं पोग्गलाण उ॥८- ५८ ॥
(सं.) विषयेषु मनोज्ञेषु प्रेम नाऽभिनिवेशयेत् । अनित्यं तेषां विज्ञाय परिणामं पुद्गलानां तु ॥
३
For Private & Personal Use Only
www.jainelibrary.org