SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ Jain Education International कोहोय माणो य अणिग्गहीया, माया अ लोभो य पवड्ढमाणा । चत्तारि एए कसिणा कसाया, सिंचिति मूलाई पुणब्भवस्स ॥८-३९॥ (सं.) क्रोधश्च मानश्चाऽनिगृहीतौ, माया च लोभश्च प्रवर्धमानौ । चत्वारः एते कृत्स्राः कषायाः सिञ्चन्ति मूलानि पुनर्भवस्य ॥ राइणिएस विषयं पउंजे ॥८-४०॥ (सं.) रत्नाधिकेषु (गुणाधिकेषु) विनयं प्रयुञ्जीत ॥ संपहासं विवज्जए ॥८- ४१॥ (सं.) संप्रहासं (अत्यन्त हास्यं) विवर्जयेत् ॥ अल्लीणगुतो निसिए सगासे गुरुणो मुणी ॥८- ४४॥ (सं.) आलीनगुप्तः ( ईषल्लीन: कूर्मवद् गुप्तदेहश्च) निषीदेत् सकाशे गुरो: मुनिः ॥ अप्पत्तिअं जेण सिया, आसु कुप्पेज्ज वा परो । सव्वसो तं न भासेज्जा, भासं अहियगामिणि ॥८- ४७ ॥ (सं.) अप्रीतिर्येन स्यात्, आशु कुप्येद् वा परः । सर्वशः (सर्वथा) तां न भाषेत भाषाम् अहितगामिनीम् ॥ विसएस मणुन्नेसु पेमं नाऽभिनिवेस । अणिच्चं तेसिं विण्णाय, परिणामं पोग्गलाण उ॥८- ५८ ॥ (सं.) विषयेषु मनोज्ञेषु प्रेम नाऽभिनिवेशयेत् । अनित्यं तेषां विज्ञाय परिणामं पुद्गलानां तु ॥ ३ For Private & Personal Use Only www.jainelibrary.org
SR No.521023
Book TitleNandanvan Kalpataru 2009 10 SrNo 23
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy