SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ सुयलाभे न मज्जेज्जा ॥८-३०॥ श्रुतलाभेन न मायेत् ॥ (सं.) अधुवं जीवियं नच्चा सिद्धिमग्गं वियाणिया । विणियट्टेज्ज भोगेसु आउं परिमियमप्पणो ॥८-३४॥ (सं.) अधुवं जीवितं ज्ञात्वा सिद्धिमार्ग विज्ञाय । विनिवर्तेत भोगेभ्यः आयुः परिमितमात्मनः ॥ जरा जाब न पीलेइ वाही जाव न वड्ढई । जाबिंदिया न हायंति, ताव धम्म समायरे ॥८-३५॥ (सं.) जरा यावल पीडयेत्, व्याधिर्यावन्न वर्धेत । यावदीन्द्रियाणि न हीयन्ते, तावद् धर्मं समाचरेत् ॥ कोहं माणं च मायं च, लोभं च पापवड्ढणं । वमे चत्तारि दोसे उ, इच्छंतो हियमप्पणो ॥८-३६॥ (सं.) क्रोधं मानं च मायां च, लोभं च पापवर्धनम् । वमेत् चतुरोऽपि दोषान् इच्छन् हितमात्मनः ॥ कोहो पीइं पणासेइ, माणो विणयनासणो । माया मित्ताणि नासेइ, लोहो सब्वविणासणो ॥८-३७॥ (सं.) क्रोधः प्रीतिं प्रणाशयति, मानो विनयनाशनः । माया मित्राणि नाशयति, लोभः सर्वविनाशनः ॥ उसमेण हणे कोहं, माणं मद्दवया जिणे । मायं चज्जवभावेण, लोभं संतोसओ जिणे ॥८-३८॥ (सं.) उपशमेन हन्यात् क्रोधं मानं मार्दवेन जयेत् । मायां चाऽऽर्जवभावेन लोभं संतोषतो जयेत् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521023
Book TitleNandanvan Kalpataru 2009 10 SrNo 23
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy