SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ महावीरवाणी (श्रीदशवैकालिकसूत्रात् सङ्कलिता) असच्चमोसं च अणवज्जमकक्कसं । समुप्पेहमसंदिद्धं गिरं भासेज्ज पण्णवं ॥७-३॥ असत्यामूषां सत्यां च अनवद्यामकर्कशाम् । समुत्प्रेक्ष्य असन्दिग्धां गिरं भाषेत प्रज्ञावान् ॥ | (सं.) तहेव फसा भासा गुरुभूओवघाइणी । सच्चा वि सा न वत्तवा जओ पावस्स आगमो ॥७-११॥ तथैव पुरुषा भाषा बहुभूतोपघातिनी । सत्यापि सा न वक्तव्या यतः पापस्याऽऽगमः ॥ (सं.) तहेव सावज्जणुमोयणी गिरा, ओहारिणी जा य परोवघाइणी । से कोह लोह भयसा व माणवो, न हासमाणो वि गिरं वएज्जा ॥७-५४॥ तथैव सावद्यानुमोदिनी गीः अवधारिणी या च परोपघातिनी । सः क्रोधाद् लोभाद् भयाद् वा मानवो न हसन्नपि गिरं वदेत् ॥ सवक्कसुद्धिं समुपेहिया मुणी, गिरं च दुळं परिवज्जए सया। मियं अदुजें अणुवीइ भासए, सयाण मज्झे लहई पसंसणं ॥७-५५॥ सद्वाक्यशुद्धिं समुत्प्रेक्ष्य मुनिः गिरं च दुष्टां परिवर्जयेत् सदा । मितामदुष्टाम् अनुविचिन्त्य भाषेत सतां मध्ये लभते प्रशंसनम् ॥ (सं.) बहुं सुणेइ कण्णेहिं बहुं अच्छीहिं पेच्छइ । न य दिटुं सुयं सब्बं भिक्खू अक्खाउमरिहइ ॥८-२०॥ बहु शृणोति कर्णाभ्यां बहु अक्षिभ्यां पश्यति । न च दृष्टं श्रुतं सर्वं भिक्षुः आख्यातुमर्हति ॥ देहे दुक्खं महाफलं ॥८-२७॥ देहे दुःखं महाफलम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521023
Book TitleNandanvan Kalpataru 2009 10 SrNo 23
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy