________________
महावीरवाणी (श्रीदशवैकालिकसूत्रात् सङ्कलिता)
असच्चमोसं च अणवज्जमकक्कसं । समुप्पेहमसंदिद्धं गिरं भासेज्ज पण्णवं ॥७-३॥ असत्यामूषां सत्यां च अनवद्यामकर्कशाम् । समुत्प्रेक्ष्य असन्दिग्धां गिरं भाषेत प्रज्ञावान् ॥
| (सं.)
तहेव फसा भासा गुरुभूओवघाइणी । सच्चा वि सा न वत्तवा जओ पावस्स आगमो ॥७-११॥ तथैव पुरुषा भाषा बहुभूतोपघातिनी । सत्यापि सा न वक्तव्या यतः पापस्याऽऽगमः ॥
(सं.)
तहेव सावज्जणुमोयणी गिरा, ओहारिणी जा य परोवघाइणी । से कोह लोह भयसा व माणवो, न हासमाणो वि गिरं वएज्जा ॥७-५४॥ तथैव सावद्यानुमोदिनी गीः अवधारिणी या च परोपघातिनी । सः क्रोधाद् लोभाद् भयाद् वा मानवो न हसन्नपि गिरं वदेत् ॥
सवक्कसुद्धिं समुपेहिया मुणी, गिरं च दुळं परिवज्जए सया। मियं अदुजें अणुवीइ भासए, सयाण मज्झे लहई पसंसणं ॥७-५५॥ सद्वाक्यशुद्धिं समुत्प्रेक्ष्य मुनिः गिरं च दुष्टां परिवर्जयेत् सदा । मितामदुष्टाम् अनुविचिन्त्य भाषेत सतां मध्ये लभते प्रशंसनम् ॥
(सं.)
बहुं सुणेइ कण्णेहिं बहुं अच्छीहिं पेच्छइ । न य दिटुं सुयं सब्बं भिक्खू अक्खाउमरिहइ ॥८-२०॥ बहु शृणोति कर्णाभ्यां बहु अक्षिभ्यां पश्यति । न च दृष्टं श्रुतं सर्वं भिक्षुः आख्यातुमर्हति ॥
देहे दुक्खं महाफलं ॥८-२७॥ देहे दुःखं महाफलम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org