SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Jain Education International AN श्रीभाभापार्श्वनाथस्तोत्रम् (इकारादिरहिताकारान्तद्वितीयादि पदैर्विरचितम्) अकारान्त-द्वितीयान्तपदैरर्थप्रगुम्फितैः । सुरासुरनरस्तुत्यं हतकर्मव्रजं विभुम् ॥१॥ स्व. प्रवर्तक मुनिश्रीयशोविजयः न विद्यन्ते स्वरा यत्र इकाराद्या बुधेश्वर ! पदैरेवंविधैः स्तोष्ये पार्श्वं भाभाभिधानकम् ॥२॥ युग्मम् सारं भयापारपयः प्रतारयानं जगज्जन्मजराप्रणाशम् ॥ आनन्दकन्दप्रभवप्रवार्दं भाभाख्यकं पार्श्वमहं प्रपन्नः ॥३॥ माङ्गल्यकारं हतमानसारं पापापहारं गतकर्मभारम् ॥ सन्त्रासवारं मदपाशहारं भाभाख्यकं पार्श्वमहं प्रपन्नः || ४ || ज्ञातार्थजालं जनवारपालं सर्वाक्षदानं सकलप्रकान्तम् ॥ मायानलव्रातजलप्रपातं भाभाख्यकं पार्श्वमहं प्रपन्नः ॥५॥ आमप्रणाशं वरदानदक्षं दग्धामयव्रातबलापकक्षम् ॥ नष्टान्तरङ्गासहनप्रपक्षं भाभाख्यकं पार्श्वमहं प्रपन्नः ॥६॥ शश्वत्प्रजप्यं सततं प्रकाम्यं ब्रह्मप्रदानं पुरुषप्रधानम् ॥ परान्नशक्रं गतपाशचक्रं भाभाख्यकं पार्श्वमहं प्रपन्नः ॥७ ॥ माङ्गल्यमालं सकलप्रपालं प्रकान्तभालं गतगर्त्यकालम् ॥ अस्तप्रपञ्चं प्रवराग्रयवाचं भाभाख्यकं पार्श्वमहं प्रपन्नः ॥८॥ अज्ञानकाननधनञ्जयमाप्तमह्यं मारान्धकारशमनप्रबलार्क कल्पम् ॥ संसारचण्डगददस्रसमप्रभावं भाभाख्यपार्श्वमहमामहरं प्रपन्नः ॥९॥ ४ For Private & Personal Use Only www.jainelibrary.org
SR No.521023
Book TitleNandanvan Kalpataru 2009 10 SrNo 23
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy