Book Title: Kuvalayamala Part 2
Author(s): Udyotansuri, A N Upadhye
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
* 2 रत्नप्रभसूरिविरचिता
[I. 2 : Verse 111६२) गतिचतुष्टयसंभूतप्रभूतदुष्कृतमयापारसंसारसागरे परिभ्रमता जन्तुना महता कष्टेन मनुष्य. 1
भवः प्राप्यते। तत्रापि दुर्लभप्राप्तपुरुषत्वेन सत्पुरुषेण पुरुषार्थेष्वादरः कर्तव्यः। ते पुनस्त्रिरूपाः। धर्मो ऽर्थः 3 कामः । केषांचिन्मोक्षश्चेति । एतैर्विरहितस्य पुरुषस्य महदर्शनाभिरामस्यापि केवलं निष्फलं जन्मेति। 3 यतस्तेषु च विशेषत एव धर्मः श्रेयस्तरः। स पुनस्तावद्बहुविधो लोकप्रसिद्धश्च । सर्वेषां मणीनामिव कौस्तुभः, कुञ्जराणामिव सुरगजः, सागराणामिव क्षीरसागरः, नृणामिव चक्रवर्ती, शाखिनामिव 6 कल्पशाखी, शैलानामिव सुमेरुः, सुराणामिव देवेन्द्रः, तेषां धर्माणामुपरि विराजते जिनेन्द्रप्रणीतो 6 धर्मः। स च चतुर्विधो दानशीलतपोभावनाभेदैः। तत्र प्रथममेव प्रथमतीर्थपेन प्रथितपृथुमहिना धनसार्थवाहभवे व्रतिभ्यः प्राज्यमाज्यं ददता रोपितो दानधर्मः । ततः सिद्धगन्धर्वादीनां प्रत्यक्षं 9 प्रतिज्ञां समाश्रयता भगवता सर्व मम पापमकरणीयमिति प्रकटीकृतः शीलधर्मः। वर्षोपवासस्थितेन 9 प्रकाशितो लोके तपोधर्मः। तथैकान्ताशरणत्वकर्मवर्गणाबन्धमोक्षनारकतिर्यग्गतिनरामरगमनागमन
दुःखसुखधर्मशुक्लध्यानादिभावनां भावयता भगवता निवेदितो भावनाधर्मः। ततोऽस्मादृशस्तादृशैर्दा12 नादिभिस्त्रिभिरत एव परित्यक्ताः। यतः सत्त्वसंहननवर्जिताः। तस्मादेष संवेगकारको भावनाधर्म: 12 सुखकरणीय इति । यतः सदा सत्पुरुषालीकदोषप्रवृत्तिपराः प्रमादपरवशचेतसो दुर्जनपार्श्ववर्तिनः
परमर्ममार्गानुसारिणस्तिष्ठामः, ततः श्रीमजिनेन्द्रश्रमणपुङ्गवसत्पुरुषगुणग्रामाभिरामोत्कीर्तनेन सफली15 क्रियते जन्मेति । अन्यच्च, ये च पूर्व पादलिप्त-शातवाहन-षट्कर्णक-विमलाङ्क-देवगुप्त बन्दिक-प्रभञ्जन-15
श्रीहरिभद्रसूरि-प्रभृतयो महाकवयो बभूवुः । येषामेकैको ऽपि प्रबन्धो ऽद्यापि सहृदयानां चेतांस्य
नुहरति । ततः कथं तेषां महाकवीनां कवित्वतत्त्वपदवीमनुभवामः । यचूर्णनाभलालाभिर्मदोन्मत्ताः 18 करिणो बध्यन्ते, यदि वा तुच्छगुञ्जाफलैरनुपमानां विद्रुमाणां शोभा प्राप्यते, यदि वा काचशक- 18
लैर्वर्यवैडूर्यमणिप्रभा प्रकाश्यते, यदि वा भुजाभ्यामुभाभ्यामम्भोधिस्तीर्यते, यदि वा काश्चनगिरि स्तुलया तोल्यते, ततश्चतुरचेतसां चमत्कारिणी कथा मादृशैरपि समुद्भीर्यते । परमियं तु न कवि21 त्वमदेन, न च शब्दशास्त्रप्रावीण्येन, न च साहित्यसौहित्येन, न च कर्कशतर्ककौशलेन, किंत्वात्मनो 21 विनोदाय। सा च पञ्चधा सकल-खण्ड-उल्लाप-परिहास-चराख्यादिभिः कथाभिः । एताः कथाः
सर्वा अपि प्रसिद्धाः । एतासां लक्षणधरा संकीर्णकथा ज्ञातव्या । अथ संकीर्णकथैवोच्यते । सापि 24 त्रिविधा धर्मार्थकामकथाभिः । ततो धर्मकथैव भण्यते । सा च धर्मकथा चतुर्विधा, आक्षेपिणी १ 24 विक्षेपिणी २ संवेगजननी ३ निर्वेदजननी ४ चेति । तत्राक्षेपिणी मनो ऽनुकूला १, विक्षेपिणी मन:प्रतिकूला २, संवेगजननी ज्ञानोत्पत्तिकारणम् ३, निर्वेदजननी वैराग्यजनका ४। ततः प्रस्तुतकथा27 शरीरमुच्यते । तच्च कीदृशम् । सम्यक्त्वलाभगुरुतरं परस्परनियूंढ सुहृत्कार्य निर्वाणगमनसारमेतद् 27 दाक्षिण्यचिह्नेन सूरिणा निर्मितम् । यथा स कथास्वामी कुवलयचन्द्रो जातः। यथा च प्राक्संगतेन देवेन हृतः। यथा च तेन सिंहो देवः साधुश्च दृष्टाः शून्ये कानने । यथा स पूर्वजन्म पञ्चानामपि 30 जनानां मुनिमुखाच्छुश्राव । यथा स सिंहश्च सम्यक्त्वं प्रतिपन्नौ । यथा स्वर्गाच्युताः परे ऽपि स 30 कुमारश्च दुस्तपं तपो विधाय स्वर्गमार्गमगमन् । तत्र विविधान् भोगान् भुक्त्वा यथा पुनर्भरतक्षेत्रे
समुत्पद्यान्योन्यमजानन्तः सन्तः सर्वे ऽपि केवलिना बोधिताः। श्रामण्यं च निरन्तरं प्रपाल्य संवि33 नास्तपस्तीवं निर्माय कर्म विनिर्मथ्य यथा मोक्षलक्ष्मीमीयिवांसः। तत्सर्वमपि प्रसन्नाया हियो देव-33 ताया मुखतः श्रुत्वा कुवलयमालायां कथायां पूर्वकविना निबद्धम् । तथात्राप्यसारवचसापि मया
भण्यमानं महात्मभिः श्रोतव्यम् । यतः, 36 निस्तेजसो ऽपि माहात्म्यं महानर्पयति श्रितः। भर्गसंसर्गतः पश्य पावित्र्यं भस्मनो ऽपि ॥ ११ 36
सर्वथैव परित्याज्यः स दूरादुर्जनः सताम् । द्विधा स्वेनार्पितेनापि यः परं कुरुते द्विधा ॥ १२ तद्विहाय तयोश्चर्चा स्वस्वकार्यविहस्तयोः। अस्याः कथायाः संक्षेपः क्रियते स्वार्थसिद्धये ॥ १३
2) Pom. सत्पुरुषेण, C पुनस्त्रिरूपा धर्मार्थकामाः ।. 3) P रामस्यापि स्येव केवलं. 7) P तपोभावभेदैः. 8) P धनसार्थभवे, P प्राज्यमाद्य. 13) P परवशचेतसे पार्श्वदुर्जदपाश्ववर्तिनः. 15) P षट्कषर्णक. 18) P यदि तुच्छ. 20) P चमरिणी कथा. 28) P प्राग् संगतेन. 34) P तथा अत्रापि असारवचसापि. 36) c explains भर्गसंसर्गतः as शिवसंसर्गादित्यर्थः in a footnote.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368