Book Title: Kuvalayamala Part 2
Author(s): Udyotansuri, A N Upadhye
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 236
________________ 9 -III. $57 : Verse 396] कुवलयमालाकथा ३ * 61 1 पल्लीनृपतिः कुमारस्य दक्षिणापथं प्रचलतो ऽनुगन्तुं प्रवृत्तः । ततः कुमारं तरुणतरवनलतागुल्मान्तरि- 1 तमवगम्य भूमिपः सदनमागत्य माननीयान् संमान्यापृच्छय प्रकृतिजनं राज्यव्यवस्थां च कृत्वा दीनेभ्यो दानं वितीर्यात्यन्तदुस्सहतद्विरहदहनदन्दह्यमानतनुना वारविलासिनीजनेन दीनवदनं विलोक्यमानो 3 व्रताय निःससार । कुमारो ऽपि क्रमेणानेकगिरिसरिन्महाटवीमुल्लङ्घयन्ननेकग्रामाकरपुरेषु कौतुकानि प्रेक्षमाणो मकराकरतटस्थितां विजयापुरीमवाप। सुजातयः कुलीनाश्च स्निग्धमुग्धालिसेविताः । सदारामा बहिश्चान्तर्यत्र सन्ति विराजिताः ॥ ३९० 6 .......................।] वापीतटमणिमयागारविद्योतिताम्भसि ॥ ३९१ स्त्रीणां स्तनाधरेषु स्यात्करपीडनखण्डने । स्नेहहानिः प्रदीपेषु यदन्तन पुनर्जने ॥ ३९२ उत्तुङ्गाः कुम्भिनः स्फूर्जद्भद्रजातिसमाश्रिताः । मांश्च यत्र विद्यन्ते भद्रजातिमनोहराः ॥ ३९३ 9 नरा विरेजिरे यत्र द्विधा विक्रमशालिनः। द्विधा सुवर्णसश्रीका कलाकेलिप्रिया द्विधा ॥ ३९४ ।। यत्र जन्यमजन्यं च जनानां न कदाचन । अतस्तु मार्गणः कोऽपि न वारे न च मन्दिरे ॥ ३९५ 12५६) ततः कुमारस्तदुत्तरदिग्विभागे चरणचडुमणाक्षमः क्षणं विश्रम्य व्यचिन्तयदिति । 'एषा 12 सा विजयापुरी या साधुना निवेदिता, परं पुनः केनोपायेनात्र कुवलयमाला द्रष्टव्या' इति विचिन्त्य . कुमारः समुत्थाय नानाविधवर्णरत्नविन्यासोञ्चचारुकाञ्चनघटितप्राकारवलयोपशोभमानविद्रुममयगो15 पुरकपाटसंपुटां पुरी स यावत्कियद्भूभागं व्रजति स्म तावत्पयोहारिणीनामनेकशो वार्ताः शुश्रावेति । 15 कयाचिदुक्तम् । 'एषा कुवलयमाला कुमारिकैव क्षयं यास्यति न च कोऽपि परिणेष्यति ।' अन्यया भणितम् । 'विधिना विवाहरात्रिस्तस्या न विहिता, यतो नाम रूपयौवनविलाससौभाग्यगर्विता कुलरूप18 विभवलावण्यसंपूर्णानपि नरनाथपुत्रान्नेच्छति ।' तथानेकदेशसमायातव्यवसायिनां विचित्रा भाषा: 18 शृण्वन् विपणिश्रेणिमार्गे वणिजां विविधानल्लापानाकर्णयन् नागरवनिताधवलविमललोचनमालाभिरभ्य य॑मानः शिखण्डिपतत्रनिर्मितातपवारणशतसंकुलद्वारप्रदेशम् अनेकसेवकलोकानवरतयातायातपाणिध21 मनिगम रङ्गत्तुङ्गतुरङ्गनिष्ठुरखुरक्षुण्णक्षोणितलं बन्दिवृन्दपठ्यमाननृपगुणग्रामस्तुतिशतमुखरितदिगन्तरं 21 वैरिवारनिवारणवारणसंचरणकपोलपालिविगलद्दानजलजम्बालजटिलं विजयसेननरेश्वरस्य राजाङ्गणमाजगाम तत्र च राजलोकं सर्वमपिचिन्तापरं करतलन्यस्तमखकमलं विलोक्य कुमारेण कोऽपिराजपुरुष24 श्चिन्ताकारणं पृष्टः। तेनोक्तम् । 'भो महासत्त्व, नैषा दुःखचिन्ता, किन्त्वत्र भूपतिपुत्र्या कुवलयमालया 24 पुरुषद्वेषिण्या राजद्वारे पत्रे लिखित्वा गाथायाः पाद एको ऽवलम्बितो ऽस्ति । यः को ऽप्येनां गाथां संपूर्णां करोति स मां परिणयति न कश्चिदन्यः। ततस्तां सर्वोऽपि नृपतिलोकः स्वस्वमत्यनुसारेण 27 चिन्तयन्नस्ति ।' कुमारेणोक्तम् । 'कीदृशः स पादः।' तेनोक्तम् 'एष ईदृशः' । यथा “पंच वि पउमेश विमाणम्मि ।" कुमारेण भणितम् । 'यदि तावदेनां गाथां कोऽपि पूरयति ततस्तस्याः पूरितायाः किमभिज्ञानम्।' तेनोक्तम् । 'सा चैव कुवलयमाला तदभिशानाभिज्ञा । यतः पूर्वमेवैतया पादत्रयं गाथायाः 30 पत्रके लिखित्वा गोलके निक्षिप्य तदुपरि राजमुद्रां दत्त्वा कोशवेश्मनि निचिक्षिपे ।' कुमारेण 30 चिन्तितम् । अहो, प्रकटीभूता मायादित्यस्य माया। ६५७ ) अत्रान्तरे राजद्वारे जनस्य जलधिजलगम्भीरः कलकलो ऽभवत् । तत्र सर्वमपि लोकं 33 प्रलयकालवक्षुब्धहृदयं वीक्ष्य कुमारेण चिन्तितम् । 'क एषो ऽकाण्डोत्पातः' तत्सत्यमभूद्यत् 'शान्ति 33 कुर्वतां वेतालोत्थानम्' इति यावत्कुमारो निरूपयति तावजयवारणवारणः प्रोन्मूलितालानस्तम्भश्छेदि तनिबिडनिगडः प्रोद्यन्मददुर्दमः संमुखमायातः। 36 शिलोच्चय इव प्रोच्चैः सतः प्रालेयशैलवत् । कम्पाङ्कमपि वेगेन यो जिगाय मतङ्गजः ॥ ३९६ 36 4) B टवीर्गमुलंघ. 6) P leaves blank space विराजिताः and नयागार', B विराजिताः। वापीतटमणि (णौ ?) मयागारविद्योतितांभसि, o leaves blank space between विराजिताः and नयागार (standing for मयागार of the text). On these veries B has some marginal glosses: यस्यां नगर्यां सत्प्रधाना आरामा बहिर्भागे तथाऽतमध्ये सदा रामाः स्त्रियः संति । सुमालतीसहिता पक्षे सुगोत्रा ॥ऽलिभिः भ्रमरैः सखीभिः सेविताः ॥ शकुनः विशेषेण राजिताः शोभिताः। मंदो भद्रो मृगो मिश्रश्चतस्रो गजजातयः ॥ प्रधानपराक्रमेण शालिनः । विशिष्टः क्रमो विक्रमः सदाचारस्तेन शालिनः ॥ कांचनवत्सश्रीकाः यशसा च ॥ कलानां गीतनृत्यादीनां या केलिविलासः तया वल्लभाः अथवा स्मरवन्मनोहराः॥ विरोधभंग इत्थं । जन्यं संग्रामः । ऽजन्यमुत्पात [:]यत्र नास्तीत्यर्थः । तत्कारणात् मार्गगो बाणो याचको वा न कस्यापि द्वारे न कस्यापि मंदिरे कः परामर्षः संग्रामाभावात् बाणो न । ईतेरभावात् याचको न ।।. 20) P शतसंकुलद्वारं, B'नवरतयापा. 22) Pानजंबाल. 29) B om. तेनोक्तम्. 34) Bom. इति. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368