Book Title: Kuvalayamala Part 2
Author(s): Udyotansuri, A N Upadhye
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
21
-IV. 843 : Verse 110] कुवलयमालाकथा ४
* 85 1 ४२) सो ऽपि बहुलविटपसंकुले कस्मिन्नपि प्रदेशे ऽनल्पश्यामलदलनिचितं न्यग्रोधमारुह्येति 1 ध्यातवान् । 'अहो, विधिना प्रदत्तं यद्दातव्यम् । ततोऽधुना गृहं गतो रत्नमेकं विक्रीय सकलकुटुम्ब
स्कृत्यं तत्करिष्यामि ।' ततः प्रवृत्ते ऽवतमसे सूचीमेद्य तत्र विविधवर्णा बहवः पक्षिणः 3 समुच्छ्रिततनवः स्वयंभुदेवाध्यासितमेव वटमाश्रितवन्तः। अथ तत्र समागत्यैकः पक्षी पक्षिसंघातमध्यस्थं जराजीर्णाङ्गं पक्षिणमेकं प्रणम्य व्यजिशपदिति । 'तात, त्वयाहं जातस्त्वयाहं संवर्धितस्त6 रुणीभूतो नयने ममाद्य सफलीभूते, कर्णावपि कृतार्थों जाती, एतत्पक्षियुगलमपि सार्थ जातम् । अद्या- 6 त्मानं गरुत्मतो ऽपि गुरुतरं मन्ये ।' एतदाकर्ण्य जीर्ण पक्षिणा भणितम् । 'संप्रति भवानतीवामन्दानन्दसंदोहमेदुरमना इव लक्ष्यते, [अतो] वत्स, भवता भ्रमता किमपि यदृष्टं श्रुतमनुभूतं वा तत्सर्वमपि 9 निवेदय । तेनोक्तम् । 'तात शृणु, अद्याहं भवत्समीपतः समुत्पत्य गगनतलं किंचिदाहारमन्वेषयन् 9 यावद्गगनतले भ्रमामि तावदहं हस्तिनापुरे प्राकारत्रितयमध्यगतं मनुष्यलोकं विलोक्य 'अहो, किं पुनरे
तत्पश्यामि' इति ध्यात्वा द्वितीयप्राकारान्तरे पक्षिगणमध्ये गत्वाहमुपविष्टः सन् शोणाशोकपादपस्याधः 12सिंहासनासीनं भगवन्तं कमपि दिव्यज्ञानिनं ज्ञात्वा व्यचिन्तयमिति । 'अहो, दृष्टं यद्रष्टव्यं मया त्रिभुव-12
नाश्चर्यकारि।ततस्तात, तेन भगवता सकलसंसारस्वरूपं प्ररूपितम्। तथा हि, 'प्रदर्शितःप्राणिगणविचारः। विस्तारितः कर्मप्रकृतिविशेषः । विशेषितो बन्धनिर्जराभावः । भावितः संसाराश्रवविकल्पः। विकल्पित
स्थितिविपत्तिविशेषविस्तरः। प्ररूपितो यथास्थितो मोक्षमार्गः' इति । ततो मया भगवान् पृष्टः। 15 'हे नाथ, अस्मादृशः पक्षिणः प्राप्तवैराग्या अपि तिर्यग्योनित्वात्परायत्ताः किं कुर्वन्तु ।' ततो भगवता
ममाभिप्रायं परिज्ञाय समाख्यातम् । 'हे देवानुप्रिय, भवान् संज्ञी पञ्चेन्द्रियः पर्याप्तस्तिर्यग्योनिरपि 18 सम्यक्त्वं लभते ।' गणधारिणोदितम् । के प्राणिनो नरकगामिनः।' भगवता निवेदितम् । 'ये पञ्चेन्द्रिय-18 वधकारिणो मांसाहारिणश्च ते सर्वे ऽपि देहिनः श्वभ्रयायिनः। ये च सम्यक्त्वं भजन्ते ते नरकतिर्यग्गति
द्वारपिधायिनः।' मयोक्तम् । 'देव, पक्षिणः पश्चेन्द्रियवधकारिणो मांसाहारिणश्च कथं सम्यक्त्वधारिणः, 21अस्माकं जीवितं पापपरमेव । एवं व्यवस्थिते मया किं कर्तव्यम् ।' ततो भगवान्निजगाद ।
'किल यः स्नेहं छित्त्वा नियन्त्र्य सौवं तथा च करणगणम् ।
विधिना मुञ्चति देहं स प्राणी सुगतिमुपयाति ॥ ११० 24 पक्षिणोऽपि शुद्धमनसः सम्यक्त्वं दधति' इति निवेद्य समुत्थाय भगवानन्यत्र विजहार । अहमपि 24 तं भगवदुपदेशं निशम्य जातवैराग्यो ऽकृताहारस्तात, तव समीपमुपागतः । अघुना प्रसादं विधाय
मां प्रेषय । ममापराधं सर्वमपि क्षमखेति यथा स्वार्थपरो भवामि ।' ततः स पक्षी स्नेहनिगडान् छित्त्वा 27 स्पर्शनेन्द्रियादितुरगवृन्दमिदं नियन्य च मातरं ज्येष्ठं कनिष्ठं च भ्रातरं तथा महतीं लध्वी स्वसारं 27 भार्या शिशून् मित्राणि चापृच्छय गगनतलमुत्पपात ।
४३) इतश्च विभातायां विभावों सर्वो ऽपि पक्षिगणो वटपादपतः प्रययौ । तं विहङ्गगणं 30 समुत्पतितं निरीक्ष्य स्वयंभुदेवो ऽपि विस्मयस्मेरमनाश्चिन्तितुं प्रवृत्तः । 'अहो, महदाश्चर्य यदत्र वने 30
पक्षिणो ऽपि मनुष्यभाषाभाषिणः सद्धर्मपरायणाश्चेति । अवश्यमेते दिव्यपक्षिणः। स च पक्षी! परित्यज्यात्मनो हितं धर्ममेवाङ्गीचकार । यदि पक्षिणोऽपि धर्ममार्गमनुसरन्ति तदहं परस्य रत्नानि 33 गृहीत्वा कुटुम्बपोषणं कथं करोमि । ततः सांप्रतमेतदेव मे करणीयं यस्य समीपे ऽमुना धर्मः श्रुतस्तमेव 33 गत्वा पृच्छामि । 'यद्भगवन् के पक्षिणः, किं वा तैर्मन्त्रितम्' इत्यापृच्छय यत्कृत्यं तत्पश्चादाचरिष्यामि । यदमुना पक्षिणा कृतम्' इति ध्यात्वा वटपादपादवतीर्य हस्तिनापुरमिदं समागतः । भो गौतम, मम 36 समवसरणे सैष प्रविष्टः, पृष्टश्चाहमेतेन, स पक्षी वने कः, कथितो मया यथैष दिव्यपक्षी । इदं निशम्य 36
समुत्पन्नवैराग्यो निर्गतः । ततो निर्विण्णकामभोगः संजातविवेको विगलितचारित्रावरणीयकर्मा तयो रत्नानि प्रत्यर्पा ममैव सकाशमधुना समागच्छन्नस्ति' इति । यावदिदं स भगवान् महावीरो निवेदयति 39 गौतमादीनां पुरस्तावत्प्राप्तः स्वयंभुदेवः प्रदक्षिणीकृत्य भगवन्तं प्रोवाच च । 'देव, प्रबुद्धो ऽहं वने पक्षि-39
वचनमाकर्ण्य ततो मम दीक्षां देहि।' ततो भगवता यथाविधि स्वयंभुदेवो दीक्षितःचण्डसोम भुदेवः पूर्वभवसङ्केतितदेवेन पक्षिप्रयोगेण प्रतिबोधितः। ततो भगवान् सर्वज्ञः श्रीमहावीरदेवो मगध42 देशमण्डले श्रियोगृहं राजगृहं जगाम । तत्र रचिते सर्वदेवैः समवसरणे श्रीश्रेणिकः क्षोणिनायकः सपरि- 42
1) B पादप for विटप. 3) B has a marginal gloss on सूचीमेये thus: लक्षणशब्दोयं महानिवडे. 8) PB om. [अतो]. 19) Badds च after ये. 24) adds भगवतोक्त before पक्षिणोऽपि. 30) P मदने B यद्वने for यदत्र वने. 41) Pसंकेतिदेवेन.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/52756d9c312c6314b3f7e77aa33836083f4850b45be8c51fa56ec24e656e340b.jpg)
Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368