Book Title: Kuvalayamala Part 2
Author(s): Udyotansuri, A N Upadhye
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
-IV. $ 46 : Verse 121] कुवलयमालाकथा ४
* 87 1 शङ्खशुक्तिगण्डूपद्जलौकप्रभृतीनां त्रीन्द्रियाणां यूकामत्कुणमत्कोटिलिक्षादीनां चतुरिन्द्रियाणां पतङ्ग- 1 मक्षिकाभृङ्गदशादीनां पञ्चेन्द्रियाणां जलचरस्थलचरखचरमानवादीनामस्माभिर्या हिंसा कृता सूक्ष्मा । बादरा वा मोहतो लोभतो वा तां व्युत्सृजामः । हास्येन भयेन क्रोधेन लोभेन वा यत्किमपि वृथा प्रोक्तं 3 तत्सर्वमपि निन्दामः प्रायश्चित्तं च चरामः। यदल्पं धनमपि क्वापि परस्य द्रव्यमदत्तं गृहीतं रागतो द्वेषतो वा तत्सर्वमपि त्यजामः । तैरभ्यं मानुषं दिव्यं मैथुनं यत्पुरास्माभिः कृतं तत्रिविधं त्रिविधेनापि परित्यजामः । यस्तु धनधान्यपश्वादीनां परिग्रहो लोभतः कृतस्तं परिहरामः । पुत्रकलत्रमित्रबान्धवधनधान्य- 6 गृहादिष्वन्येष्वपि यन्ममत्वं कृतं तत्सर्वमपि निन्दामः । इन्द्रियपक्षे पराभूतैरस्माभिश्चतुर्विधो ऽप्याहारो रात्रौ भुक्तस्तं त्रिधापि निन्दामः । क्रोधमानमायालोभरागद्वेषकलहपैशून्यपरपरिवादाभ्याख्यानादिभिश्चारित्रविषये यहष्माचरितं तत्रिविधेन व्यत्सृजामः। षडिधबाद्याभ्यन्तरे तपसि यः कोऽप्यति-9 चारस्तं निन्दामः । वन्दनकप्रतिक्रमणकायोत्सर्गनमस्कारपरिवर्तनादिषु वीर्याचारे यद्वीर्य गोपितं तत्रिधा निन्दामः। यत्कस्यापि किंचन वस्त्वपहृतं प्रहारः प्रदत्तो वा कर्कशं वचो जल्पितं चापराधश्च कृतो 12 भवति सोऽखिलो ऽप्यस्माकं क्षाम्यतु । यच्च मित्रममित्रं वा स्वजनोऽप्यरिजनो ऽपि च स सर्वोऽप्य-12
स्माकंक्षाम्यतु तेषु सर्वष्वपिसमा एव। तियेक्त्वे तियेञ्चो नारकत्वे नारकाः स्वांगत्वे स्वांगंणो मानुषत्व मानुषा ये ऽस्माभिदुःखे स्थापितास्ते सर्वे ऽपि क्षाम्यन्तु वयमपि तान् क्षामयामः । तेषु सर्वेष्वस्माकं 15 मैत्री भवतु । जीवितं यौवनं लक्ष्मीर्लावण्यं प्रियसंगमा एतत्सर्वमपि वाल्या नर्तितसमुद्रकल्लोलवल्लोलं 15 व्याधिजन्मजरामृत्युग्रस्तानां देहिनां जिनप्रणीतं धर्म विना न को ऽप्यपरः शरणम् । एते सर्वेऽपि जीवाः स्वजनाः परजनाश्च जातास्तेषुमनागपि वयं सुधियः कथंप्रतिबन्धं विदध्मः। एक एवजन्तुरुत्पद्यते, एकएव 18 विपत्तिमामोति, एक एव सुखान्यनुभवति, एक एव दुःखान्यपि । अन्यच्छरीरमपरं धनधान्यादिकमन्ये 18 बान्धवो ऽन्यो जीवस्तेषु कथं वृथा मुह्यामः । रसासृग्मांसमेदोऽस्थिमजाशुक्रयकृच्छकृतादिभिः पूरिते ऽशुचिनिलये वपुषि मूछ न कुर्मः। इदं देहं नित्यशः पालितं लालितमप्यवक्रयगृहीतगृहमिवास्थिरम21 चिरेणापि मोक्तव्यमेवेति । धीरा अपि कातरा अपि खलु देहिनो मृत्युमानुवन्ति । वयं तथा मरिष्यामो21 यथा न पुनरस्माकं मृत्युकदर्थना । सांप्रतमहन्तः सिद्धाः साधवः केवलिभाषितो धर्मः शरणमस्माकमिति । जिनोपदिष्टः कृपामयो धर्मो माता धर्माचार्यस्तातः सोदरः साधर्मिको बन्धुश्च । अन्यत्सर्वम24 पीन्द्रजालमिव । भरतैरावतमहाविदेहेषु श्रीवृषभनाथादीन् जिनान् सिद्धानाचार्यानुपाध्यायान साधून 24 नमामः । सावधयोगमुपधि तथा बाह्यमाभ्यन्तरं यावजीवं त्रिविधं त्रिविधेन व्यत्सृजामः। यावज्जीव
चतुर्विधाहारमप्युच्छासे चरमे च देहमपि त्यजामः । दुष्कर्मगर्हणा १ जन्तुजातक्षामणा २ तथा भावना 27 ३ चतुःशरणं ४ नमस्कारः ५ तथानशनं च ६ एवमाराधना षोढा विहिता । ततः
दग्ध्वा ध्यानधनंजयेन निखिलं कर्मेन्धनौघं क्षणादुन्मीलत्कलकेवलोदयपरिज्ञातत्रिलोकीतलाः।। ते पश्चापि मुनीश्वराः समभवन् व्युत्सृष्टदेहास्ततः।
श्रीमन्मुक्तिनितम्बिनीस्तनतटालङ्कारहारश्रियः ॥ १२१ इत्याचार्यश्रीपरमानन्दसूरिशिष्यश्रीरत्नप्रभसूरिविरचिते श्रीकुवलयमालाकथासंक्षेपे श्रीप्रद्युम्नसूरिशोधिते कुवलयचन्द्रपितृसंगमराज्यनिवेशपृथ्वीसारकुमार.
समुत्पत्तिव्रतग्रहणप्रभृतिकश्चतुर्थः प्रस्तावः ॥ ४॥
॥ इति कुवलयमालाकथा समाप्ता ॥
2) Pom. खचर. 7) B om. इन्द्रियपक्षे etc. to निन्दामः. 8) PC द्वेषकालोपशून्य. 11) B च । अपकारश्च. 19) P यकृतसकृतादिभिः. 21) Pमुक्तव्यमिति B मोक्तव्यमिति. 22) PB शरणमिति. 24) P साधून्ननाम. 29) P उन्मीलत्केवलोदय. 31) 'हारः श्रिय. 33) P कुवलयचंद्रराज्यनिवेश. 35) PB omit इति, PB श्रीमत्कुवलय', P B समाप्ताः॥ छ ।. P at the close एवं ग्रंथसंख्या ॥ ३९९४ ॥ शुभं भवतु ॥ छ । संवत् १४८९ वर्षे आषाढ शुदि १४ चतुर्दश्यां बुधे कुवलयमाला कथा लिखिता ॥ छ । चिरं नंदतात् । B at the close एवं ग्रंथाग्रसंख्या ३८०४ ॥ सं० १४४५ वर्षे मार्गसिर शुदि ६ गुरुदिने पुस्तिका लिखिता ॥ छ । यादृशं पुस्तके दृष्टं तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा मम दोषो न दीयते । १ भग्नपृष्टिकटिग्रीवा अधोदृष्टिरधोमुखं [1] कष्टेन लिखितं शास्त्रं यत्नेन परिपालयेत् । २ शुभं भवतु मंगलमरतु लेखकपाठकयोः ॥ छ । उदकानलचोरेभ्यो मूखकेभ्यो [भ्य] स्तथैव च । परहस्तगतां रक्ष एवं वदति पुस्तिकाः [का] || छ ॥ श्रीः ॥ श्रीः ।। श्रीः ॥ श्रीः॥ छ | c at the close ॥ एवं ग्रन्थसङ्ख्या ३८९४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368