Book Title: Kuvalayamala Part 2
Author(s): Udyotansuri, A N Upadhye
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
8कमा
-IV. 88 : Verse 19] कुवलयमालाकथा ४
* 69 1द्यानतो निष्क्रान्तः । ततो हाहारवमुखरो वयस्यवर्गः परिजनश्च सिंहनरेशसकाशमुपागमत् । तेन देवेन 1
ततः प्रदेशतोपहत्यात्र निर्जने वने मुक्तोऽस्मि । सांप्रतं पुनः कमप्याचार्य मृगयामि, यन्तिके तपस्त3 नोमि ।' इदं निशम्य कुमारेणोक्तम् 'अहो, महाविस्मयकारी वृत्तान्तः। ततो महेन्द्रेण सम्यक्त्वं 3
गृहीतम् । कुमारो ऽपि महेन्द्रकुवलयमालाभ्यां सममावासमागत्य कृतकृत्यः शर्वर्यामस्वाप्सीत् । ततः पुनरपि निर्मले गगनाङ्गणे तिरोहितेषु तारानिकरेषु समुदिते दिनेशे कुमारः प्रदत्तप्रयाणका क्रमेण 6 विन्ध्यगिरिकान्तारासन्नं समावासितः । तत्र स कुमारः कृतदिवसरात्रिककृत्यः कुवलयमालया समं 6 पल्यङ्के प्रसुप्तः।
७) ततो निशीथे यावजागर्ति तावद्विन्ध्यगिरिशिखरकन्दरान्तरे ज्वलनं ज्वलन्तं विलोक्य 9 विकल्पमालाकुलः समजनि । 'अहो किमेतत् , किं तावदेष वनदवः, किमुताम्यत् । अत्र च पार्थेषु 9 परिभ्रमन्तः के ऽपि पुरुषा दृश्यन्ते । किं वा राक्षसाः, पिशाचा वा । ततोऽग्रतो भूत्वा सम्यर निभालयामि किमेतज्वलति, क एते पुरुषाः।' इति विचिन्त्य सुचिरं निभृतपदं समुत्थितः कुमारः कुवलय12 मालां तलिने सुप्तां विमुच्य वीकृतखङ्गरत्नवसुनन्दकः कटीतटनिबद्धक्षुरिकः प्राहरिकान वञ्चयित्वा गन्तुं 12 प्रवृत्तः। ततस्तेन ज्वलनान्तिके धातुवादवा वितन्वतः पुरुषान् विलोक्य चिन्तितम् । 'यदमी धातुवादिनः किमेतेषामात्मानं प्रकटीकरोमि किं वा न, कदाचिदेते वराकाः कातरहृदो ऽमी दिव्य इति मां 15 संभाव्य भयभीता नक्ष्यन्ति विपत्स्यन्ते वा, तदिह स्थित एव तेषां वाचः श्रोष्यामि' इति । तदा तत्र 15
तैरपीत्युक्तम् । 'यदद्य कल्कः सर्वो ऽपि विघटितस्तावदिदानी करणीयं किम् इति । किमत्रापरः कार्यः' इति वदन्तश्चलिताः । कुमारेण भणिताः 'भो भो नरेन्द्राः, किं व्रजत ।' तैरित्युक्तम् । 'भवतो भयेन ।'
तम् । 'कथं भवतां भयम्, अहमपि भवन्मध्यवर्ती नरेन्द्रः, ततः सर्वमपि निवेद्यताम ।' 18 ततस्तैर्जल्पितम् । 'अहोरात्रं यावदस्माभिः सुवर्णभ्रान्त्याध्मातं परं सर्वमेव भस्मीभूतम् ।' ततः साहसमवलम्ब्य कुमारेण देवगुरुचरणस्मरणप्रवीणान्तःकरणेन तेषां पुरस्तेनैवौषधयोगेन सुवर्ण निरमायि । 21 सर्वैरपि तैः प्रमुदितैर्विशप्तम् । 'देव, अद्यप्रभृति भवानेवास्माकं गुरुः । वयं तु तव शिष्या एवातो विद्या-21
दानप्रसादो विधेयः।' कुमारेण तत्प्रणीतभक्तिपरीतचेतसा योनिप्राभृतग्रन्थप्रयोगाः कत्यपि कथितास्तेषाम् । कुमारेण प्रोक्तम् । 'बजाम्यहं स्वस्ति भवद्भ्यः। यदा कदाचियूयमयोध्यायां कुवलयचन्द्रभूपर्ति 24 शृणुत तदा सत्वरमेव समागन्तव्यम्' इति वदन कुमारः कटकसंनिवेशे कुवलयमालाया विबुद्धायाः 24 कुमारादर्शनेन महदुःखं दधत्याः पुरः संप्राप्त एव । ततस्तया प्रमुदितया प्रोक्तम् । 'देव, कुत्र गता भवन्तः। ततः कुमारेण धातुवादिवृत्तान्तं सर्वमपि निवेदितम् । ततो निःश्वासनिःस्वनपटुपटहरवम
तादीनि विभातविभावरीचिह्नानि मत्वा कुमारेण भणितम् । 'अये प्रिये. प्रभातप्राया रजनि । क्षपापतिरपि क्षपितकिरणगणः । चरणायुधसंहतिरपि मन्दं मन्दं रौति च । सांप्रतं देवगुरुबान्धवकार्याणि क्रियन्ते' इति वदन् कुमारो निर्मलजलक्षालितवदनकमलः श्रीमति गृहचैत्ये प्रविश्य । 30 देवाधिदेवमेवं स्तोतुमारेभे।
30 'सुप्रभातं जिनेन्द्राणां धर्मबोधविधायिनाम् । सुप्रभातं च सिद्धानां कौघघनघातिनाम् ॥ १७॥
सुप्रभातं गुरूणां तु धर्मव्याख्याविधायिनाम् । सुप्रभातं पुनस्तेषां जिनस्तवप्रदर्शिनाम् ॥ १८ ॥ 33 सुप्रभातं तु सर्वेषां साधूनां साधुसंमतम् । सुप्रभातं पुनस्तेषां येषां हृदि जिनोत्तमः ॥ १९ ॥ 33
६८) एवंविधां स्तुर्ति विधाय कुमारः करिवरारूढः सुखासनाधिरूढया कुवलयमालया समं । विविधतुरगखुरखुराविदारितमहीतलसमुच्छलदतुच्छरेणुनिकरपरिपूर्यमाणसकल दिग्मण्डलमुखनिरुद्ध36 दिनकरप्रसरजातदुर्दिनशङ्कासहर्षशिखण्डिताण्डवितकलापभ्राजमानेन वनान्तरेण संचचार । ततो 36 ऽनवरतदत्तप्रयाणकः कुमारोऽयोध्यापुरीपरिसरमलंचकार। तमायान्तं श्रुत्वा तदात्वाधिकप्रमोदवश
समलसद्रोमाञ्चकवचितःक्षितिपतिः सपरिजनः सान्तःपुरः कुमारसम्मुखमाजगाम । ततः स्वदर्शन39 मात्रेणैव दृढवर्ममहीपतिः कमलबन्धुरिव कमलाकरं कैरवबन्धुरिव कैरवसंचयं घनाघन इव घनसुहृत्सं-39 घातं मधुरिव पिकनिकरं तं कुमारं भृशं प्रमुदितमानसमातत । ततो द्वावपि स्नेहभरपरवशमानसौ बाष्पाविललोचनौ बभूवतुः । ततः कुमारेण महाविनयशालिना पितृमातृचरणद्वन्द्वमद्वन्द्वभक्त्या
10) B क एते for केऽपि. 12) B adds प्राहरिकः before प्राहरिकान्. 32) Pom. the verse सुप्रभातं गुरूणां etc., B om. जिनस्तव etc., to पुनस्तेषां in the next line-obviously a haplographical skipping over by the copyist.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368