Book Title: Kuvalayamala Part 2
Author(s): Udyotansuri, A N Upadhye
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
-IV. § 4 : Verse 15]
कुवलयमालाकथा ४
* 67
1 हेण मम जलब हिः क्षिप्तमत्स्यस्येव क्षणमात्रमपि न सुखावकाशः, तथा तव मातुः पुरीजनस्य च । अतस्त्वया 1 त्वरितमागत्य निजदर्शनपाथसा पाथोदेनेव पादपो वियोगतप्तो ऽहं निर्वाप्यः' इति । कुमारेण जगदे । 'प्रिये, अस्माकमेष गुरुनियोगस्तत् किं कर्तव्यम् ।' तथोक्तम् । 'यत्तुभ्यं रोचते तदाचरणीयमेव । ततः कुमारः समुत्थाय महेन्द्रेण साकं श्रीविजय सेनमिति विज्ञपयामास । 'देव, ममायातस्य बहवो दिवसा अभवन्, उत्कण्ठितौ च पितरौ, अतः प्रसादं विधाय मां प्रैषयत ।' ततो नृपतिना विसृष्टः सांवत्सरेण निवेदिते " मुहूर्ते कुमारः कृतमाङ्गल्य विधिर्वहन्नासिकादत्ताग्रपादो निर्मितजिननमस्कृतिर्जयकुञ्जरं गजमारुह्याने कसे- 6 वकलोकपरिकलितो महेन्द्रेण सह प्रमुदितचित्तः पुरीतो निर्गत्य बाह्यभुवि प्रस्थान मङ्गलं विदधे ।
12
9
12
§ साप्यथो मातरं नत्वा तत्त्वालोकनबद्धधीः । पूर्णा हर्षविषादाभ्यां प्रोवाच नृपतेः सुता ॥ १ ॥ देहच्छायेव देहेन पत्या यास्याम्यहं सह । मातस्त्वदंहिसेवाया वियोगस्तु सुदुःसहः ॥ २ ॥ मद्रोषिता लता मातर्विना जलनिषेचनम् । पाण्डिमानमुपेष्यन्ति यथा प्रोषितयोषितः ॥ ३ ॥ मातर्मदीयविरहे कलापकलितः किल । कलापी तालसुभगं केनायं नर्तयिष्यते ॥ ४ ॥ जनन्युवाच किं वत्से धत्से खेदं स्वचेतसि । नरेश्वरसुता यत्त्वं दृढवर्मसुतप्रिया ॥ ५ ॥ तत्पुत्रि मा कृथाः खेदं हर्षस्थाने ऽस्य कः क्षणः । स्वर्धुनीस्नानसंप्राप्तौ को हि पङ्के निमज्जति ॥ ६ ॥ इत्युक्त्वा तनुजां कोडं स्वमारोप्य सवाष्पढक् । चुम्बित्वा च शिरोदेशे जनन्येवमशिक्षयत् ॥ ७ ॥ वत्से चेत्वं गुणश्रेणिमीह से स्वस्य सर्वदा । तद्भर्तृमन्दिरप्राप्ता ब्रूयाः प्रियमसंशयम् ॥ ८ ॥ कार्यश्वप्रभृतिषु गौरवार्हेषु गौरवम् । त्वयानुकूलया भाव्यं सपत्नीष्वपि संततम् ॥ ९ ॥ तदपत्यानि दृश्यानि निजानीवाश्रितेषु च । कृपा कार्या न तु क्वापि गर्वः सर्वप्रतीपकः ॥ १० ॥ भुक्ते भर्तरि भोक्तव्यं स्वप्यं च शयिते सति । नीचैर्लोचनया स्थेयं नीरङ्गीस्थगितास्यया ॥ ११ ॥ 1 दुःखिते दुःखिता पत्यौ सुखिते सुखिता भवेः । कोपवत्यपि मा कोपं विदधीथाः कदाचन ॥ १२ ॥ कदापि पतिपादारविन्दद्वय विलोकनम् । न हेयं सर्वदा सर्वसतीमार्गे ऽयमद्भुतः ॥ १३ ॥
15
18
15
18
21
१३ ) इति शिक्षां शिरसि चारोप्य पितरौ प्रणस्य परिजनमभिपृच्छय कुवलयमाला ततः कुमारान्ति- 21 कमागता । ततो ऽन्यदिने कुमारः कुवलयमालया समं प्रचलितः सन् जातानुकूलपवनः श्रुतवामखरस्वरः सव्यसमुत्तीर्णैकवर्णशुनकः सर्वत्र समुच्चारितचारुवचनो व्यचिन्तयदिति । 'भगवति प्रवचनदेवते, यदि 24 तातं निरामयं पश्यामि राज्यं च प्राप्नोमि परिवर्धते सम्यक्त्वं [तदा] कुवलयमालया समं प्रव्रज्यामा - 24 श्रयामि, तद्दिव्यज्ञानेन परिज्ञाय तादृशमुत्तमं शकुनं देहि, येन मे निर्वृतिः स्यात् । ' इति यावच्चिन्तयनस्ति तावत्पुरस्तस्य मणिकनकनिर्मितं प्रलम्बितमुक्तावचूलमातपत्रं केनाप्युपनीय विज्ञप्तम् । 'देव, अस्य 27 भूपस्य जयन्तीपुरीपतिर्ज्येष्ठो भ्राता जयन्ताभिधो वसुधाधवः । तेन त्वद्धेतवे देवताकृताधिष्ठानं छत्ररत्नं 27 प्रेषितम्' इति । कुमारेण चिन्तितम् । 'अहो, प्रवचन देव्याः प्रभावः, येन प्रथममेव प्रधानं शकुनम्' इति ध्यात्वा तच्च स्वीकृत्य कुमारो राज्ञा पौरजनेन चानुगम्यमानो महता सैन्येन परिवृतः कियतीं भुवं परि30 गतः प्रोवाच । 'महाराज, व्यावृत्य धवलगृहमलंक्रियताम् । पौरजनाश्च निवर्तध्वम्, यतो दुरे भवति 30 विजयापुरी ।' ततस्तेषु व्यावृत्तेषु कुमारः सपरीवारो गच्छन् कतिपयैरपि प्रयाणकैः सह्यशैलसमीपं संप्राप । अत्रान्तरे केनाप्यागत्य विज्ञप्तम् । 'नाथ, अत्र सरस्तीरे देवायतने महामुनिरेको ऽस्ति' । इत्याकयं कुमारः 33 कुवलयमालया समं तत्र गत्वा मुनिं नत्वा सविनयं जगाद । 'भगवन्, भवन्तः स्वीकृतनवत्रता इव विभाव- 33 यामस्तत्र को हेतुः । ततो मुनिमतल्लिका निवेदितुमारेभे ।
समस्ति लाट देशान्तः पारापुर्यां नरेश्वरः । सिंहः प्राज्यतमस्थामा भानुनामास्ति तत्सुतः ॥ १४ ॥ चित्रकर्मप्रियः प्रायः सोऽहं क्रीडनकौतुकी । अन्यदा तत्पुरी बाह्योद्यानभूमिमुपागतः ॥ १५ ॥
36
36
2 ) Bom. इति. 5 ) P श्रुतप्रसाद for अतः रसाद. 15 ) B मंदिरं प्राप्ता. P निवृत्ति: 29 ) B कियंतीं 33 ) B adds इति (on the margin) after इव.
3
४) तत्र च विचरता मया कलाचार्य एको दृष्टः । तेनोक्तम् । 'कुमार, चित्रपटममुं मल्लिखितं निरीक्ष्य निवेद्यतां यदयं रम्यो न वा' इति । ततस्तदालोकनेन मया चिन्तितम् । 'तत्किमपि पृथिव्यां नास्ति यदत्र 39 न लिखितमस्ति' इति विस्मयस्मेरमानसं मां निरीक्ष्य तेनोक्तम् । 'कुमार, मयात्र सकलमपि संसार - 39 विस्तारस्वरूपं चित्रितमस्ति, यन्मनुष्यजन्मनि यत्तिर्यग्भवे यन्नरके यत्रिदिवे विविधं दुःखं सुखं चानुभूतं तत्सर्वमप्यस्ति, अत्र तावन्मोक्षो ऽपि, यत्र न जरा न मृत्युर्न व्याधिर्न चाधिः ।' एवं कुमार, तेन निवेदिते
Jain Education International
For Private & Personal Use Only
9
24 ) Pom. च, P Bom [ तदा ]. 25 >
www.jainelibrary.org

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368