Book Title: Kuvalayamala Part 2
Author(s): Udyotansuri, A N Upadhye
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 254
________________ -IV.8 28 : Verse 80] कुवलयमालाकथा ४ * 79 1 $२८) मया चिन्तितम् । 'सर्वथा नास्माकीनं स्थानम् , तत्र सप्तहस्तवपुषः पुरुषः, सर्वथायमन्यो 1 द्वीपः' इति यावद्विचिन्तयामि तावद्दयिते, सा वापी विमानत्वमभजत् । तदहं कमपि पुरुषं पृच्छामि 3 क एष द्वीपः' इति चिन्तयता मया दारकयुगलं विलोक्य पृष्टम् । 'को ऽयं द्वीपः । ततो मां कृमिमिव 3 कुन्थुमिव पिपीलिकापोतमिव विलोक्य ताभ्यां विस्मयस्मेरमनोभ्यां निवेदितम् । 'वयस्य, तदिदमपूर्व विदेहमहाक्षेत्रम् ।' मया चिन्तितम् । 'अहो, अतिश्रेष्ठं संजातं, इदमपि द्रष्टव्यमभूत् ।' यावदिति । 6चिन्तयन्नस्मि तावत्ताभ्यामहं कृमिरिव कौतुकात्करतलेन संगृहीतः । ततः श्रीसीमंधरस्वामिसमव- 6 सरणान्तर्मुक्तः। ततो मया भगवान् सिंहासनस्थः प्रणतः। ततस्तत्रत्येन केनचिनृपेण प्रस्तावमासाद्य एषः। ततो भगवता निवेदितुमारेभे । 'अस्ति जम्बूद्वीपे भरतक्षेत्र मध्यमखण्डे ऽरुणाभं 9 नाम नगरम् । तत्र रत्नगजेन्द्रो नाम राजा। तदङ्गजः कामगजेन्द्र एष कुमारः। एताभ्यां देवाभ्यां 9 'स्त्रीलम्पटः' इति मत्वा स्त्रीवेषं विधायापहृत्य वैताब्यकन्दरान्तरानीतः। तत्रालीकभवने 'विद्याधर वालिका तव वियोगेन मृता' इति ते उक्त्वा तां चितामारोप्य तामनु विलपन्त्यो खेनापि प्रविष्टे तत्रैव 12 दग्धे च । सापि माया विद्याधरमिथुनता। प्रबुद्धो वाप्यां समागतः। ततो वापीव्याजेन जलकान्त- 12 यानेनात्राभ्यामानीयैष मदन्तिके सम्यक्त्वलाभार्थमवसरे मुक्तः।' राज्ञेति पृष्टम् । 'भगवन् , एतयोरेतस्थानयने किं कारणम् ।' भगवतादिष्टम् । 'पञ्चभिर्जनैः पूर्वभवे सङ्केतः कृतो यदेकेनैकस्य परस्परं 15 सम्यक्त्वं दातव्यमिति । पूर्व मोहदत्तः १ ततः स्वर्गी २ ततः पृथ्वीसारः ३ पुनः स्वर्गी ४ पुनरेष 15 चरमदेहः कामगजेन्द्रः ५ समुत्पन्नः। तत्त्वं बुध्यस्व मा मुह्य, यथाशक्त्या विरतिं गृहाण' इति स्वामिनोक्तम् । ततः प्रिये, राज्ञा पुनः पृष्टम् । प्रभो, अयं लघुः कथं वयमुच्चैस्तराः ।' भगवता भणितम् । 18 इदमपूर्वमहाविदेहक्षेत्र, अत्र तु सुषमा कालः सैष शाश्वतः, महादेहा देहिनः । तत्र पुनर्भरतक्षेत्र, दुःषमा 18 समयः, स अशाश्वतः, अतस्तुच्छतनवो जनाः। ततो ऽपि राज्ञा पृष्टम् । कावेतौ देवौ ।' जिनेनोचे । 'यैः पञ्चभिः सङ्केतः कृतः, तेषां मध्ये एतौ द्वौ देवौ ।' 21 ६२९) एवं भगवता निवेदिते यावन्मया मस्तकमुन्नामितं तावदहं स्वमिहैव कटके पश्यामि, 21 एतदेव शयनं, एषा भवती देवी' इति । तया भणितम् । 'देवो यदाज्ञापयति तदवितथमेव, परं किमपि विज्ञपयामि, एतद्वृत्तं त्वया कथितम्, अत्रोद्गतो ऽरुणो ऽपि महद्वृत्तं निवेदितं परमेष कालः स्तोकः।' 24 कुमारेण भणितम् । 'यतो मनसा देवानां वाचा पार्थिवानां, यो मया भगवान् श्रीसीमंधरस्वामी दृष्टः 24 सो ऽद्यापि मम हृदयाग्रत एवावतिष्ठते । अथवा किमत्र विचारेण, भगवान् श्रीमहावीर एतस्मिन् प्रदेशे समवसृतः श्रूयते तमेव गत्वा पृच्छामि सत्यमसत्यं वैतत् । यदि भगवान् समादेष्यति तत्सत्यमन्यथा 27 माया' इति इति वदन समत्थाय कामगजेन्दः प्रस्थितः। प्रियया पटम । 'यदिदं सत्यं तदा किं कर्तव्यम् ।' 27 तेनोक्तम् । 'सत्ये जाते व्रतं ग्राह्यम् ।' तयोक्तम् । 'यदि देवो दीक्षा ग्रहीष्यते तदाहमपि' । 'एवं भवतु' इति वदन् कुमार एष प्राप्तो मम समवसरणम् । अमुना प्रणम्य पृष्टो ऽहम् । 'किमिन्द्रजालं, किमु 30 सत्यम् ।' मयोक्तम् । 'सत्यमेतत् ।' एतन्निशम्य समुत्पन्नवैराग्यः कटकनिवेशं गतः।' गौतमस्वामिना 30 पृष्टम् । भगवन्, इतो गतेन तेन किं कृतम्, संप्रति च किं तनोति, कुत्र वा वर्तते ।' भगवतादिष्टम् । 'इतो गत्वा देव्याः पुरः सत्यमिदमिति निवेद्य पितरौ दिग्गजेन्द्राख्यं खं सुतं चापृच्छय संमानितबन्धुजन 33 एष संप्रति समवसरणबाह्यप्राकारगोपुरस्याग्रमागतो वर्तते' इति भगवति वदत्येव सत्वरं समागतः ।33 ततो भगवता कामगजेन्द्रकुमारो वालुकाकवलनमिव निस्वादं, क्षुद्रबीजकोशाभक्षणमिवातृप्तिजनकं, क्षारनीरपानमिव तृष्णावर्धक, बन्धनहेतु:(?) मिथ्यात्वमिव भववर्धक, उपहासपदं, विद्वजननिन्दनीयं, 36 विषयसुखसेवनं मन्यमानो वल्लभया तया परिजनेन च समं प्रवाजितः। तेनान्यदा भगवान् पृष्टः। 'कुत्र ते 36 पञ्च जनाः प्रवर्तन्ते ।' भगवतोदितम् । 'द्वौ देवौ स्तः, तावप्यल्पायुषौ । शेषाः पुनर्मनुष्यलोके । ततो दर्शितो भगवता मणिरथकुमारमहर्षिः । एष मानभटजीवः । तत्र भवे भवान् मोहदत्त इति, तस्य जीवो 39 भगवान् कामगजेन्द्रः। एको लोभदेवजीवः, सोऽपि मर्त्यभवे ऽवतीर्णो ऽस्ति, तस्य वैरिगुप्त इति नाम । 39 स्मिन् भवे सिद्धिः' इत्यादिशन भगवान श्रीमहावीरः समुत्थितवान् । अन्यदिने भव्यकुमुदमृगाङ्कस्त्रिभुवनभवनप्रदीपः श्रीवर्धमानः काकन्दीपुर्या बाह्योद्याने समवसृतः। सदसि जीवाजीवपुण्य 2) B इति विचिंतयामि. 10) Badds च befor वैताढ्य. 18) Bइदं पूर्वमहा, P B दुःखमा. 19) B भूयोपि for ततोऽपि. 27) B ततः for तदा. 31) B om. भगवन् . Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368