Book Title: Kuvalayamala Part 2
Author(s): Udyotansuri, A N Upadhye
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
*42
रत्नप्रभसूरिविरचिता [III. 8 18 : Verse 2651 दत्त्वा सकलो ऽपि संनिवेशो ऽभाजि । महेन्द्रो युध्यमानस्तेन वैरिणा विनाशितः। ततो हतं सैन्यमना- 1
यकमिति सकलमपि बलं पलायितुं प्रवृत्तम् । तत्र तारामहादेवी तं पुत्रं ताराचन्द्रमङ्गुल्यां विलग्य जनेन 3 सह नष्टा । सापि नश्यन्ती क्रमेण शिवमिव दुर्गान्वितं, कामिनीकुचतटमिव विहारालंकृतं, सरोवर- 3 मिव कमलालयं, गान्धिकापणमिव सचन्द्र, स्वर्गमण्डलमिव [ विवुधालङ्कृतम् ], वाटिकास्थानमिव वृषास्पदं सदारम्भं सशिवं च लाटदेशलक्ष्मीललाटललामधीभृगुकच्छमियाय । 6 आस्यान्यास्योपमामेव लभन्ते यत्र सुभ्रुवाम् । राकाशशाङ्कपद्मानि तेषां दास्यं तु विभ्रति ॥ २६५ 6
प्राकारो ऽभ्रंलिहो यत्र संक्रान्तः परिखाम्बुनि । पातालनगरीशालमलं जेतुमना इव ॥ २६६। - रत्नान्याददिरे ऽनेन मद्देहादिति मत्सरात् । अम्बुधिः परिखाव्याजाद् यत्र शालमवेष्टत ॥२६७ 9 नमेति लक्षणे लोकैर्यत्र पेठे ऽक्षरद्वयम् । याचके तु समायाते स्वभ्यस्तमपि विस्मृतम् ॥ २६८
६१९) तत्र च सा किंकर्तव्यमूढचित्ता ‘कथं वा भवितव्यम्' इति चिन्तयन्ती यूथभ्रष्टा हरिणीव चच्चरमहेश्वरमण्डपं प्रविवेश । तदैव तया गोचरचर्या निर्गतं साध्वीयुगलमदर्शि । तदृष्ट्वा 'महानुभावे 12 प्रधाने क्रियाकलापनिरते एते साध्व्यौ' इति चिन्तयन्त्या तया समुत्थाय वन्दिते । ताभ्यां धर्मलाभं 12
दत्त्वा 'कुतस्त्वम्' इति पृष्टा । तया 'विन्ध्यपुरादागता' इति विज्ञप्तम् । ततस्तस्या रूपलावण्यलक्षणानि निरीक्ष्य तच्च तादृशगद्गदस्वरभाषितं च श्रुत्वा साध्व्योरनुकम्पा महती जाता । यतः, 15 "महतामापदं वीक्ष्य मोदन्ते नीचचेतसः। महाशया विषीदन्ति परं प्रत्युत सर्वदा ॥ २६९ ॥" 15 ताभ्यां भणितम् । 'यदि भद्रे, तव पुराभ्यन्तरे को ऽप्युपलक्षितो नास्ति तत आवाभ्यां सह समा
गच्छ।' ततो महाननग्रहः' इति तया वदन्त्या ताभ्यां सहागत्य महत्या भक्त्या प्रवर्तिनी प्रणता।तां दृष्टा 18 18चिन्तितं प्रवर्तिन्या। 'अहो, एतस्या अतिकमनीयाकृतिः पुनरीदृश्यवस्था, तन्मन्ये कापीयं राजवंश्या
राजकलत्रं वा, असावत्यन्तसुन्दरः सल्लक्षणशाली पार्श्वे सुतश्च ।' ततः प्रवर्तिनी तां तारां सुतसहितां सवात्सल्यमूचे । 'वत्से, समागच्छ मह्या सहेत्यादि ।' तया प्रवर्तिन्या सा शय्यातरगृहे स्थापिता । शय्या21 तरेण च सा दुहितेव प्रतिपन्ना । स राजसूनुर्नित्यं विविधान्नवस्त्रपानादिभिरुपचर्यते । अन्यदा कियद्भि- 21 दिनैर्गतैस्तारा विगतश्रमा सुखोपविष्टा प्रवर्तिन्या भणिता । 'वत्से, सांप्रतं त्वया किं कर्तव्यम्' इति । तारया जल्पितम् । 'भगवति, यो मम प्रियतमः स समराङ्गणे विपन्नः । विन्ध्यावासपुरं कोशलराजेन 24 भग्नम् । समग्रो ऽपि परिजन: सर्वासु दिक्ष काकनाशं ननाश । सांप्रतं कोशलनरेश्वरो मम पत्युर्वेरी 24 प्रबलबलकलितो मम पुत्रस्तु बलरहितः, अतो मम नास्ति कापि स्वराज्यलक्ष्मीप्रत्याशा । अहमत्र पुनः प्राप्तकालं तत्करिष्ये येन भूयोऽपि न ममेक्षा आपदः संपद्यन्ते । यद्भगवती मम समादेशं दास्यति आतदेवावश्यं करिष्ये ।' प्रवर्तिन्योक्तम् । 'वत्से, यद्येवं तव निश्चयस्ततस्ताराचन्द्रं सुतं प्रव्रज्यार्थमस्मदा- 27 चार्याणां समीपे समर्पय । त्वं पुनरस्माकमन्तिके दीक्षां गृहाण । निगृहाण च निजं दुष्कर्म । एवं कृते
सर्वस्यापि जनस्य नमस्या भाविनी । संसारवासदुःखस्यापि पर्यन्तो भविष्यति' इति तदाकर्ण्य तयापि 30 'तथा' इति प्रतिपन्नम् । तया तारया निर्मायया ताराचन्द्रस्तनुजः श्रीअनन्तजिननाथतीर्थे विचरतो 30
धर्मनन्दनाचार्यस्य व्रतायार्पितः । तेनापि यथाविधिना स प्रवाजितः । ततः कियति काले व्यतीते यौवनमाश्रितो राजसूनुमुनिः कर्मवशतोऽध्ययनालसो नित्यमेव कृपाणधनुर्गन्धर्वनृत्यतूर्यकृतचित्तप्रवृ33 त्तिरेव समभवत् । ततः स स्वयमेवाचार्यैः पेशलवचोभिः सिद्धान्तानुयायिभिस्तथोपाध्यायेन साधुजने- 33
नापरैः श्रावकैश्च शिक्षितो ऽपि शैक्षो विलक्षमना बभूव न पुनस्ततः प्रत्यावृत्तः । यतः, ___ स्वभावो नोपदेशेन शक्यते कर्तुमन्यथा। सुशिक्षितो ऽपि कापेयं कपिस्त्यजति नो यतः ॥ २७० 36६२०) अत्रान्तरे धर्मनन्दनसूरयो बाह्यभूमिकामुपाजग्मुः। स च ताराचन्द्रोऽन्तेवासी गुरुमार्गा- 36 नुगामी वनस्थल्यां खैरं मूषकान् क्रीडां कुवेतो विलोक्य व्यचिन्तयदिति ।
'क्रीडन्ति खेच्छया कस्यापि हि कुर्वन्ति नो नतिम् । 39 न दुर्जनवचः शृण्वन्त्यहो धन्यतमा अमी ॥ २७१ ॥'
39
2) B विलगय्य. 4) B has a marginal gloss on सचन्द्र etc. like this : सह चन्द्रेण कर्पूरेण वर्तते सचन्द्रम् । नगरपक्षे सह सुवर्णेन वर्तते । वृषो देवेन्द्रः पुण्यं वृषभश्च । सदारम्भाऽप्सरा यत्र पक्षे सदा कदलीसहितम्, प्रधाना आरम्भा यत्र । शिव ईश्वरः, शिवो वृक्षविशेषः शिवं कल्याणम् ।; P B omit [विबुधालंकृतम् ]; P B वाटिकास्थानकमिव; P सद्वृषाश्रयं B सदा वृषाश्रयं सदारंभ; B°ललामं श्री. 13) PB विंध्यावासपुरा. 17) B om. तां दृष्ट्वा. 19) P सुतसहितां शय्यातरगृहे स्थापिता, com. प्रवर्तिनी etc. to तया and adds तारा ससुता between सा and शय्यतरगृहे; B however adds on the margin सवात्सल्य etc. to सा. 28) PB inter. निजं दःकर्म and निग्रहाण च. 30) P तया तथेति. 33) c inter. सिद्धान्तानुयायिभिः & पेशलवचोभिः. 35) P नोद्यतः.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368