Book Title: Kuvalayamala Part 2
Author(s): Udyotansuri, A N Upadhye
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 220
________________ -III. § 26 : Verse 297 ] कुवलयमालाकथा ३ * 45 1 चित्पूर्वजन्मस्मरणसाभिज्ञानेन धर्मप्रतिपत्तिरस्माकं भवेत् ।' इति भणद्भिस्तैर्भुवमागत्य तानि तत्र निक्षि- 1 यत्र वने तस्य कण्ठीरवस्योत्पत्तिः । विवरद्वारे च महती शिला प्रदत्तेति । ततस्ते सर्वे ऽपि स्वविमानलक्ष्मी मलंचकुः । तत्र ते दिव्यसुखमनुभवन्तस्तिष्ठन्ति । 6 प्रत्यर्थिपार्थिवप्रत्तकम्पा चम्पाभिधा पुरी । चम्पकैर्द्दश्यते यत्र दैवतोद्यानसौरभम् ॥ २८७ धनदत्ताभिधस्तत्र पवित्रमतिशेखरः । श्रेष्ठी यस्तु श्रिया श्रीदलीलामालम्बते किल ॥ २८८ तस्य श्रीपतेरिव लक्ष्मीर्लक्ष्मीर्नाम्ना प्रियतमा । स पद्मप्रभजीवस्तत्कुक्षिसंभवः सागरदत्ताभिध9 सूनुर्जातः । पञ्चभिर्धात्रीभिः प्रतिपाल्यमानः स कान्त्या गुणैः कलाकलापेन च प्रवर्धमानः क्रमतो 9 यौवनश्रियमाश्रितः । पित्रा समानसमाचारशीलस्य कस्यचिद्वाणिजस्य कन्यकां स श्रीसंज्ञां परिणायितः । सुखं वैषयिकं साकं श्रेष्ठिसूनोस्तयानिशम् । तस्यानुभवतः स्वैरं शरलक्ष्मीरवातरत् ॥ २८९ फलप्राग्भारमासाद्य सद्यः कलमशालयः । भजन्त्येव नतिं यत्र नयवन्त इव श्रियम् ॥ २९० भेजुर्जलानि नैर्मल्यं हृदयानि सतामिव । अयुगच्छदसौगन्ध्यवासिता हरितो ऽभवन् ॥ २९९ यत्र तीव्र करस्तीयैः करैश्च समतापयत् । कुभूपतिरिव स्वैरमखिलं भूमिमण्डलम् ॥ २९२ अभूजनः सुराशीव यत्र सन्मार्गजाङ्घिकः । सरोवतंसाः क्रीडन्ति राजहंसाश्च सश्रियः ।। २९३ एवंविधायां शरदि स सागरदत्तः स्निग्धमुग्धबन्धुजनान्वितः पुरीबाह्योदेशमुपागतः । कौमुदीमहोत्सवं दृष्ट्वा कस्मिंश्चिच्चच्चरे नटपेट कान्तः केनापि पठ्यमानं कस्यापि कवेः काव्यमशृणोत् । 'यो धीमान् कुलजः क्षमी विनयवान् वीरः कृतज्ञः कृती रूपैश्वर्ययुतो दयालुरशठो दाता शुचिः सूत्रपः । सद्भोगी दृढसौहृदो ऽतिसरलः सत्यवतो नीतिमान् बन्धूनां निलयो नृजन्म सफलं तस्येह चामुत्र च ॥' २९४ 18 12 ९ २५) ततः कुमारकुवलयचन्द्र, तेषु पद्मप्रभदेवो विगलच्छरीर कान्तिः परिम्लानवदनः सुदीनमनाः पवनाहतप्रदीप इव झटिति विध्यातः । ततो जम्बूद्वीपे द्वीपे भरतक्षेत्रे 15 21 3 12) P भजते वनति. 18 ) P shows blank space for नयवान्. 20) B सौहृदोज्जलमनाः सत्यवतो. 24 ) B विन्महासत्वश्वेति 32 ) B तया for ततस्तया 35 ) Binter. कांतां & श्रियं. 36 ) B द्वितीयं च . 41 ) B संकीर्णः तुंग. Jain Education International 6 For Private & Personal Use Only 12 15 २६) ततस्तेन सुभाषितरसपूरितचेतसा भणितम् । 'भो भो भरतपुत्राः इदं लिखत यत्सागरदत्तेनामुष्य सुभाषितस्य लक्षं देयम् ।' ततः कैश्चिन्नागरैरुपश्लोकितः । 'यदयं सागरदत्तो महारसिको 24 विदग्ध दाता प्रस्तावविदहो सत्त्वश्च' इति । अपरैश्च जल्पितम् । 'अमुष्य किं स्तूयते यः पूर्वोपार्जितं 24 वित्तजातमर्थिभ्यो ददाति स कथं प्रशस्यः । यः पुनर्निजभुजसमर्जितमर्थ व्ययति स एव प्रशंसाभाजनम् ।' अहो, 'एतैर्ममोपहासः कृतः' इति चिन्तयतस्तस्य तद्वचश्चेतसि शल्यमिव लग्नम् । ततो ऽपत्रपापरो 27 वीक्षापन इव गृहमागत्य स शय्यायां निविष्टः । यतः, विज्ञानामध्य विज्ञानां मुदे मिथ्यापि हि स्तुतिः । निन्दा सत्यापि विज्ञानामपि दुःखाय जायते ॥ २९५ ततः श्रिया चेष्टिताकार परिज्ञान कुशलया चिन्तितम् । 'अद्य कथं मम पतिरुद्विग्न इव लक्ष्यते । यतः, जानन्ति जल्पितादपि निःश्वसितादपि विलोकितादपि च । 30 ते परमनांसि येषां मनस्तु वैदग्ध्यमधिवसति ॥ २९६ 18 21 ततस्तया भणितम् । 'अद्य नाथ, कथं भवान् विलक्ष इव ।' तेन चाकारसंवरणं कुर्वताभ्यधायि । 'प्रियतमे नहि नहि, किंतु शरत्पूर्णिमायां कौमुदीमहोत्सवं प्रेक्ष्यमाणस्य मम महान् परिश्रमः समजन्यत 33 ईदृशः, न पुनरन्यो हेतुः' इत्युक्त्वा स स्थितः । ततो रजन्यां शय्यागृहे ऽलीकं प्रसुप्तः क्षणं किमपि दध्यौ च । ततः सागरदत्तस्तां श्रियं कान्तां प्रसुप्तां परिज्ञाय मन्दं मन्दमुत्थाय वसनखण्डं परिधाय 36 द्वितीयखण्डं च स्कन्धे क्षित्वा खटिकाखण्डेन वासभुवनान्तरे स्वेनैव विरचितं श्लोकमेतं भारपट्टे लिलेख | 36 'वर्षान्तरे न यद्यस्म सप्तकोटीः समर्जये । विशामि ज्वलने ऽवश्यं ज्वालामालाकुले ततः ॥ २९७ इदं लिखित्वा वासवेश्मतो निःसृत्य नगरनीरनिर्गमद्वारेण दक्षिणाशां प्रति चचाल । स च क्रमतः 39 सर्वत्र जनपदस्वरूपं निरूपयन् दक्षिणाम्बुधितीर विराजिनीं जयश्रीनगरीमवाप । स तत्पुरीबाह्योद्देशे 39 एकस्मिन् जीर्णोद्याने ऽशोकानोकहतले दूरमार्गश्रमव्यपगमाय निषण्णश्चिन्तयामासेति । 'किमतुच्छPrerna पकीर्णित तुङ्गतरङ्गसंगते सागरे यानपात्रमारुह्य परतीरं व्रजामि, किं वा चामुण्डायाः 42 पुरस्तीक्ष्णक्षुरिका विदारितोरुयुगलसमुच्छलल्लोहितपङ्किलभूतलं मांसखण्डैर्बलिं ददामि किं वा रात्रिंदिवं 42 27 30 www.jainelibrary.org

Loading...

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368