Book Title: Kuvalayamala Part 2
Author(s): Udyotansuri, A N Upadhye
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 218
________________ -III. $ 22 : Verse 277] कुवलयमालाकथा ३ * 43 1 अस्माकं पुनः परायत्तानां सदैव निबिडनिगडवर्जितो बन्धनविधिः । अपर्वतपादपं पतनम् । सजीवं 1 मरणम् । एकस्तावदिति वदति 'यदिदं विधेहि' । अन्यो जल्पति 'यदिदं समाचरेः' । परः 'चरणौ 3 क्षालय' । अन्यो ‘वाराभूमि प्रमार्जय' । इतरो 'विश्रामणां कुरु' । एको 'वन्दनकं ददस्व, प्रतिक्रमणं 3 विरचय' । इत्यादिविविधवचनैरनारतं प्राजनैरिव प्रेर्यमाणस्य मम नास्ति निमेषमात्रमपि नारकस्येव सुखावकाशः । तदेते ऽस्मत्तः प्रधानाः' इति चिन्तयन् गुरुभिः सह वसतिमायातवान् । स च कियन्त6 मपि कालं श्रामण्यमनुपाल्य तद् दुश्चिन्तितशल्यं गुरूणां पुरतो ऽनालोच्याकालमृत्युना ज्योतिष्केषु 6 किंचिदूनपल्यायुः सुपर्वा बभूव । तत्र भोगान् भुक्त्वा च्युत्वास्या एव नगर्याः पूर्वोत्तरदिग्विभागे स काननान्तरस्थल्यामुन्दरत्वं प्राप्य यौवनमितो ऽनेकमूषिकाभिः समं कीडन् कदाचिद्विवराद्वहिरुपेतः सुर9 भिगन्धोदककुसुमवृष्टिगन्धमाघ्राय तदनुमार्गानुसारेणात्र समवसृतौ समागत्य धर्म श्रोतुं प्रावर्तत । अथा- 9 मुष्य मद्वचः शृण्वतो जातिस्मृतिरुदपद्यत । 'यदहं पूर्वभवे सशल्यं व्रतमापाल्य ज्योतिप्केषु देवत्वमवाप्य कान्तारान्तरचारी मूषकः संजातः। एतत्स्मृत्वा 'अहो, कीदृशः कर्मपरिणामः, धिग्विलसितं संसारस्य 12 यद्देवत्वमुपलभ्य तिर्यगजातौ मूषकः समुत्पन्नः । अधुना तदासन्नं श्रीभगवतः पादमूलमुपागत्य प्रणिपत्य 12 च पृच्छामि किमहं मूषकभवादनन्तरं प्राप्स्यामि' इति चिन्तयन् मम समीपमुपससर्प । भक्तिभरनिभृ तस्वान्तः सुचेतसा स्तोतुमारेमे। 15 'तवानालोपिनो ये ऽत्र लोकत्रयशिरोमणे । जायन्ते जन्तवो दूरं दुर्गतो ते भ्रमन्ति हि ॥' २७२ 15 २१) ततो जानता गणभृता लोकबोधार्थ प्रभुः पृष्टः । 'भगवन् , किमनेन निर्ममे, यदनुभावेनेदृश एष जातो ऽस्ति' इति । प्रभुः प्राह । 'प्राग्भवे ऽनेन वतिना सता गच्छवासनियन्त्रणानिर्विण्णचेतसा 18 बहिर्भूमिं गतेन खैरंविहारिणो मूषकान् दृष्ट्वेति चिन्तितं यथा 'अरण्यमूषका धन्यतमाः । इति दुश्चिन्त-18 नशल्ययुतव्रतपालनानुभावेन देवत्वमूषकत्वयोग्यमायुर्निबद्धम् ।' अथ भूयो ऽपि पृष्टं भगवतः पार्श्वे गणधरण । 'नाथ, किं सम्यग्दृष्टिजीवो ऽपि तियंगायुर्बध्नाति न वा' इति । स्वामिनोक्तम् । 'सम्यग्द21ष्टिजीवस्तिर्यगायुरनुभवति, न पुनर्बध्नाति । यतः, भवद्वैमानिको ऽवश्यं जन्तुः सम्यक्त्ववासितः । यदि नोद्वान्तसम्यक्त्वो बद्धायुर्न पुराथवा ॥ २७३ तावदेतेन देवत्वे सम्यक्त्वं वान्त्वायुस्तिर्यक्त्वे निबद्धम्' इति । ततस्त्रिदशेशेन जल्पितम् । 'भगवन् , 24 अयं संप्रति शीघ्रं कथं सिद्धिगामी' इति । निवेदितं च भगवता । 'इतश्चैष स्ववनस्थल्यां व्रजन् चिन्तयि-24 ष्यति । 'अहो दरन्तः संसारः, कुशाग्रबिन्दवच्चञ्चलं जीवितव्यं, चपला विषयतााः , न वरेण्यं निदा नादिशल्यम् , अधमा मूषकजातिः, दुष्प्रापः श्रीजिनप्रणीतः पन्थाः, ततोवरमत्र नमस्कारपरायणो म्रिये, 27 यथा विरतिप्रधानं जन्म लभेयम् । इति चिन्तयन् तस्मिन्नेव स्थाने भक्तं प्रत्याख्यायैतदेव मद्रचोऽतीव 27 दुष्टं भवस्वरूपं च निरूपयनमस्कारपरो भावी । तत्रैतस्य तिष्ठतो मूषिकास्तन्दुलकोद्रवादिकं तत्पुरो मोक्ष्यन्ति । ततस्तन्निरीक्ष्य मूषकश्चिन्तयिष्यति। 30 'मेरोरधिकमाहारं पयोधेरधिकं पयः । अनारतं भवं भ्राम्यनेष जन्तुरुपाददे ॥ २७४ तत्तेन चेन्न तृप्तो ऽयं भक्षितैस्तदिमैः कणैः । का नाम प्राप्स्यते तृप्तिः स्थास्यतीति विचिन्तयन् ॥ २७५ ६२२) ततस्तदभिमुखमीषदपि मूषको न विलोकयिष्यते, तच्च तादृशं वीक्ष्य ता मूषिकाश्चिन्त33 यिष्यन्ति । 'कुतो हेतोरयमस्मत्पतिः कुपितस्तदेनं प्रसादयामः' इति चिन्तयन्त्य एतत्समीपमुपेष्यन्ति । 33 ततः काश्चिदुत्तमानं कण्डूयन्ति, अपरा अङ्गं परिस्पृशन्ति । एवमुपचर्यमाणस्ताभिरभित एष चिन्तयिता 'सदैव नरकनिगमा इमा रामाः संसारदुःखमूलम् ।' ततस्ताभिरेतन्मनो न कथमपि समाधितः स्वर्णाद्रि36 शृङ्गवत्सशब्दवातोत्कलिकाभिः क्षोभयिष्यते, तत्कृतं सर्वथैव वृथा भावि एतस्मिन् वज्र नखविलेखनमिव । 36 ततस्तृतीयदिन एष क्षुधाक्षामकुक्षिविपद्य मिथिलानगर्यां मिथिलस्य राशचित्राभिधाया महादेव्या उदरसरसि राजहंसलीलामलंकरिष्यति । तेन च गर्भस्थेन जनन्याः सर्वसत्त्वानामुपरि मैत्रीवासनावासितम39 न्तःकरणं भविता । स च भूपस्तस्य जातस्य 'मित्रकुमारः' इति नाम दास्यति । तस्य कौतूहलिनः कुमारस्य 39 ताम्रचूडकपिपशुसम्बरहरिणमूषकादिभिर्नियन्त्रितैरेव क्रीडां कुर्वतो ऽष्टवर्षाणि यास्यन्ति । अन्यदा मेघमालाभिः पिहितव्योममण्डलः । विप्रलम्भभृतां कालः प्रावृट्कालः समागमत् ॥ २७६ 42 सरितः प्राप्य यत्रापः पातयन्ति तटदुमान् । पीडयन्ति न के नीचाः श्रियं प्राप्य महीभृताम् ॥ २७७ 42 21 30 3) B विश्रामणं कुरु. 14) 0 B स्वचेतसा. 15) 0 ते for हि. 21) com. न पुनर्बध्नाति. 29) PB मूषकश्चितयति. 31) B तृप्ति- 32) PB °भिमुखमीषन्मूषको विलोकयिष्यते. 37) B भिधानाया. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368