Book Title: Kuvalayamala Part 2
Author(s): Udyotansuri, A N Upadhye
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 227
________________ * 52 रत्नप्रभसूरिविरचिता [ III. § 38 : Verse 338 1 ततो विदेशगमनमेव समीचीनम्' इति ध्यायन् सोमबटुर्माकन्दीपुरीतो निर्गत्य दक्षिणां दिशमा- 1 श्रित्य चलितः । क्रमेणानवरतप्रयाणेन कृतभिक्षावृत्तिर्विन्ध्यगिरेर्महाटवीमाटिवान् । तत्र तदातिमहानिदाघे तृषाक्षुधार्तः प्रभ्रष्टमार्गः सिंहव्याघ्रदर्शन वेपमानमानसः कस्मिंश्चित्सरसि पयः पीत्वा वनफलान्य- 3 भक्षयत् । तत्र तेन परिभ्रमता चन्दनैलालवङ्गलतागृहे भगवतः प्रथमतीर्थनाथस्य प्रतिमां निरीक्ष्य चिन्तितम् । 'अहो, पुरापि माकन्दीपुर्या मयेदृशी मूर्तिर्दृष्टा' इति विमृश्य तीर्थकृतः सपर्या विरचय्य पुरो 6 ब टुर्जजल्प | 'भगवन्, तव नामगोत्रगुणकलादिकं न जाने, किंतु भक्त्या त्वद्दर्शनेन भवच्चरणार्चनेन च 6 यत्किंचिद्भवति तद्भवतु' इति प्रार्थ्य रम्यो ऽयं वनाभोगः, प्रधानः सरोवरोद्देशः, कमनीयं लतागृहम्, फलिताः पादपाः, सौम्य एष देवः, मया च तहुस्सहदारिद्रयापमानकलङ्कितात्मना विदेशमपि गत्वा 'परप्रेष्येणैव भाव्यम् । का ऽन्या गतिरस्मादृशामकृतपूर्वतपश्चरणानाम् । यतः, दूरं गतोऽपि नो मर्त्यस्त्यज्यते पूर्वकर्मभिः । रोहणाद्रौ व्रजेयद्वा दारिद्र्यं तत्तथैव च ॥ ३३८ सर्वथापि नास्ति पूर्वविहितस्य नाशः । ततो वरमिहैव जले स्नानं कुर्वनेतान्येव जलकमलानि गृहीत्वा 12 कमप्यमुं देवताविशेषमर्चयन् सुखेन वनतपखीव किं न तिष्ठामि' इति ध्यात्वा तत्रैव सोमस्तस्थिवान् । 12 ९३१ ) एवं कालान्तरेण कृतभूरिफलाहारस्य तस्य विसूचिकया भगवन्मूर्ति हृदि चिन्तयतः समाधिना मृतिर्बभूव । ततो रत्नप्रभायाः प्रथमे योजनशते व्यन्तराणामष्टौ निकाया ये ऽल्पर्द्धयः सन्ति, 15 तेषां यक्ष १ राक्षस २ भूत ३ पिशाच ४ किंनर ५ किंपुरुष ६ महोरग ७ गन्धर्वाणां ८ मध्ये प्रथम- 15 frer महैश्वर्ययुतो यक्षराजो रत्नशेखराख्यः स समुत्पेदे । तत्रस्थेन तेन चिन्तितम् । 'कस्य सुकृतस्य वशतः प्रभूतवैभवभाजनमभवम्' इत्यनुध्याय प्रयुक्तावधिज्ञानेन यक्षराजेन तस्मिन्नेव लतागृहे जगत्पतेः 18 पुरः स्वं शरीरं निरीक्ष्य श्रीयुगादिजिनप्रतिमामभ्यर्च्य प्रोचे । 'यदहं सर्वपुरुषार्थ बहिष्कृतो ऽपि सर्वत्र 18 लोके हस्यमानो ऽप्येवंविधैश्वर्यभाजनं यक्षराजः समभवं स केवलं तव प्रसाद एव । अतो युक्ता मम शीर्षे जिनेश्वरस्थापना । एकं तावदयं सुरासुरनरेश्वराणामप्यभ्यर्च्यः, द्वितीयं यदुपकारकारि मे, तृतीयं 21 यत्सिद्धिसुखनिदानं च' इति परिवारपुरस्सरमुक्त्वा तेन यक्षेण तत्र वने स्वस्य मूर्तिं महतीं मुक्तामयीं 21 निर्माय तस्या मुकुटोपरि श्रीमदादिनाथस्य प्रतिमा विदधे । तदाप्रभृति तत्र यक्षलोकेन रत्नशेखर इत्यभिधानमवगणय्य तस्य जिनशेखर इत्याख्या पप्रथे । तेनाहं चेति भणिता । 'यत्कनकप्रभे, त्वया 24 प्रतिदिनं भगवान् दिव्यमणीच कैरभ्यर्चनीयः । मया पुनरष्टम्यां चतुर्दश्यां च परिबर्हेण समं सपर्या - 24 निमित्तं भगवतः समागन्तव्यम् ।' इत्युदित्वा यक्षः स्वस्थानमगात् । ततो भद्र, यत्त्वया पृष्टं क एष यक्षः, किं चामुष्य मुकुटे जिनप्रतिमा, त्वमपि कासि, सैष यक्षराजः सेयं जिनप्रतिमा तस्य चाहं कर्म27 करी । इह प्रतिदिनं मया समागन्तव्यमेव ।' इति भणिते भणितं कुमारेण । 'अहो, महदाश्चर्य, महत्प्र- 27 भावो भगवान्, भक्तिभरनिभृतो यक्षराजः, विनीता भवती, रम्यः प्रदेशः, सर्वथा पर्याप्तं मम दशां श्रुतीनां च फलम् ।' ततस्तया भूयो ऽपि जगदे । 'भो भद्र, सफलं देवदर्शनम्, अतः किमपि प्रार्थय, 30 यथा तव हृदयेप्सितं ददामि' इति । कुमारेणोक्तम् । 'न किमपि मम प्रार्थनीयमस्ति ।' तया जगदे | 30 कस्यापि किमपीप्सितं स्यादतो याचस्व किमपि ।' कुमारेण जल्पितम् । 'भद्रे, एष भगवान् जिनभक्ति यक्षराजो भवती चेति सर्वमप्येतदवलोकितं यतः परमपि किं प्रार्थनीयम्' इत्युदित्वा 33 कुमारः समुत्तस्थौ । ततस्तयोक्तम् । 'भो भद्र, भवता दूरे गन्तव्यं यदरण्यमार्गो विषमो ऽनेकप्रत्यूहव्यूह - 33 निदानम्' इति भणित्वा तया स्वकरादुत्तार्य वर्यवीर्यनिलयमौषधीवलयमेकमर्पयामासे | कुमारस्तदङ्गीकृत्यापाचीं प्रति चचाल । 36 ९ ४० ) ततः क्रमेण कुमारेण प्रचण्डपवनहतकल्लोलमालाप्रेर्यमाणतीर पक्षिगणा करिकराघातसमु- 36 च्छलत्कल्लोला कुपितमत्तवन महिषश्टङ्गोच्छलजलच्छटा सिच्यमान तीरतरुनिकरा मीनपृष्ठोल्लसदतुच्छफेनपटलालंकृता प्रमत्तदुर्दान्तमज्जन्मातङ्गमण्डली गण्डस्थल गलितमदजलबिन्दुसंदोह सुरभितजला 39 नर्मदा समुत्तीर्णा । तत्तीरे कुमारः परिभ्रमन् तमालतरुराजी विराजितं प्राङ्गणकुसुमितकेसरशिखरिणं 39 प्रत्यासन्नविकसत्पुष्पजातिमकरन्दमधु [ लुब्ध ] मुग्धमधुपध्वनिमनोहरमुटजं प्रविश्य रुद्राक्षमालावलयं 3> B कस्मिंश्च सरसि 5 ) B adds तस्य before तीर्थकृत:. 6 ) Bom. न before जाने. 8) मया तावद्दुःसह 9 ) B परप्रेष्येण (P प्रेक्षेण) भाव्यं. 10 ) व दारिद्रं. 14) मष्टनिकाया 16 ) Bom. तेन. 18 ) Bom. श्री P B यदस्मि for यदहं. 24 ) B परिवारेण समं. 26 ) P किं वाऽमुष्य. 31 ) P किमीप्सितं, B यदतो for स्यादतो, B om. किमपि. 39> The passage तत्तीरे कुमारः etc....गरीयः पयोधरा is adopted from B in which too it is written in a different style 9 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368