Book Title: Kuvalayamala Part 2
Author(s): Udyotansuri, A N Upadhye
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
* 56
रत्नप्रभसूरिविरचिता
[ III. § 44 : Verse 349
1 द्वात्रिंशदशनो राजा भोगी स्यादेकहीनतः । त्रिंशता मध्यमो ज्ञेयस्ततो ऽधस्तान्न सुन्दरः ॥ ३४९ स्तोकदन्ता अतिदन्ता ये नरा गर्भदन्तजाः । मूषकैः समदन्ताश्च ते च पापाः प्रकीर्तिताः ॥ ३५० 3 अङ्गुष्ठयवैराढ्याः सुतवन्तो ऽङ्गुष्ठमूलजैश्च यवैः । ऊर्द्धाकारा रेखा पाणितले भवति धनहेतुः ॥ ३५१ Taran भवेद्यस्य वामायां दिशि मस्तके । निर्लक्षणः क्षुधाक्षामो भिक्षामटति रुक्षिकाम् ॥ ३५२ दक्षिणो दक्षिणे भागे यस्यावर्तस्तु मस्तके । तस्य नित्यं प्रजायेत कमला करवर्तिनी ॥ ३५३ 6 यदि स्याद्दक्षिणे वामो दक्षिणो वामपार्श्वके । पश्चात्काले भवेत्तस्य भोगो नास्त्यत्र संशयः ॥ ३५४ संक्षेपतस्तु श्लोकेनैकेना कर्णितव्यम् ।
गतेर्धन्यतरो वर्णो वर्णाद्धन्यतरः स्वरः । स्वराद्धन्यतरं सत्त्वं सर्वे सत्त्वे प्रतिष्ठितम् ॥ ३५५
9
४५) इति श्रुत्वा तया भणितम् । रम्यमेतत् परं किं त्वयामुष्य शबरस्य सुलक्षणं ज्ञातम् ।' 9 तेनोक्तम् । 'एणिके, यानि मयोक्तानि तानि सर्वाण्यप्यस्य पुरुषस्य तनौ शुभानि लक्षणानि दृश्यन्ते तज्जाने को ऽप्येष महासत्त्वः केनापि हेतुनायं कृतशवरवेषः प्रच्छादितस्वाभाविकरूपो विन्ध्यगिरि - 12 वनान्तः स्थितः । एतदाकर्ण्य शवरेण चिन्तितम् । 'अहो, पुरुषलक्षणपरिज्ञानदक्षिणः पुमानयम् | 12 तावन्न युक्तमत्र स्थातुं किन्त्वपसरणमेव श्रेष्ठम्, यावदस्मानेष न जानाति' [ इति ] । ततो ऽभ्युत्थाय शवरः शबरी व स्वस्थानं जग्मतुः । एणिकया भणितम् । 'कुमार, तव महती दक्षता यदेष प्राप्तशबर15 वेषो ऽप्युपलक्षितः । तेनोक्तम् । 'प्रथममेव परिज्ञातः । पुनर्विशेषतो ज्ञातुमिच्छामि स्फुटं प्रकटय ।' 15 भणितमेकिया । 'कुमार, विद्याधरावेतौ ।' तेनोक्तम् 'तर्हि कथमेतद्वेषधारिणौ ।' तयोक्तम् । 'एतयोर्विद्याधरयोर्भवानपि परिज्ञाता । भगवतः प्रथमतीर्थनाथस्य सेवाहेवाकिनोर्नमिविनस्योर्धरणेन्द्रेण वह्नयो विद्या 18 दत्ताः । कियत्यो विद्याः कयापि रीत्या साध्यन्ते । सर्वासामपि पृथक् पृथक् साधनोपायः ।
काश्वित्पानीयमध्ये ऽभूः काश्चित् पर्वतमस्तके |
काश्चित् श्मशान मेदिन्यां विद्याः साध्या जितेन्द्रियैः ॥ ३५६
Jain Education International
1
4 ) B रूक्षिकां. 6) P स्यादक्षिणो वामपार्श्वके, B originally स्यादक्षिणे वामो दक्षिणो वामपार्श्वके, but it is improved thus (with some marginal addition : स्यादक्षिणे वा मस्तके वा वामपार्श्वके । 8 ) B inter. सर्व & सवे. 19 ) P अंब for अमू:, Poom. काश्चित् पर्वतमस्तके. 21 ) PB om. वन्येन 23 ) P Bom. [ किंतु ], PB पौषधा भगवतो. 24 ) B adds गता before फलपत्र', Bom. न गता, Bom. स च. 26 ) PB om. ते 32 ) B केवलिमहिमायै. 35 ) Pom. इमे. 36 ) नरवरा for नरा. 40 ) B शाबरविद्याया.
6
21 ततः कुमार, एतावनेन वन्येन वेषेण शाबरी विद्यां साधयन्तौ तिष्ठतः । तथैष विद्याधरः सपत्नीको 21 वनान्तः स्वेच्छया परिभ्रमन्नस्ति ।' कुमारेणोक्तम् । कथं त्वं पुनर्जानासि यथैष विद्याधरः ।' तया भणितम् । 'न जानामि' [ किंतु ] मयैकदा कीरमुखतः श्रुतमेतत् । एकस्मिन् दिने स्वीकृतदुरितौषधपौष24 धाहं भगवतो नाभिभवस्य पूजार्थे फलपत्रकुसुमानां ग्रहणाय वनान्तरं न गता, कीरः पुनर्गतः । स च 24 मध्याह्नसमये व्यतिक्रान्ते समायातः सन् मया पृष्टः 'अद्य कथमेतावतीं वेलामतिक्रम्य भवान् समायातः । तेन निगदितम् । 'अद्य त्वं वञ्चितासि, यल्लोचनानामाश्चर्यभूतं न किमपि दृष्टिपथमवतीर्णे ते, 27 यतो द्रष्टव्यफलानि हि लोचनानि ।' ततो मयोक्तम् । 'राजकीर, त्वं कथय किं तदाश्चर्यम् ।'
27
६४६ ) ततस्तेन ममा निगदितम् । 'यथाद्याहं वनान्तर्गतः । तत्र च सहसा शङ्खतूर्यभेरीमृदङ्गभवो महान्निनदः श्रुतः । ततो मया सहर्षोद्धान्तचेतसा कर्णः प्रदत्तः । कतरस्यां दिशि ध्वनिविशेषः । 30 ततस्तदनुसारेण यावद्गच्छामि तावद्भगवतो नाभिसूनोः प्रतिमायाः पुरो दिव्यं नरनारीजनं प्रणाम - 30 मादधानं, तथाहार्य वाचिकमाङ्गिकं सात्त्विकं चेति चतुर्विधमभिनयं वितन्वन्तं विलोक्य मया चिन्तितम् । 'पते न तावदेवा अवश्यम्, यतो मयैकदा भगवतः केवलिनः केवलमहिमायै समेतानां देवानां 33 चरणा भूमितले न लगन्ति, लोचनान्यनिमिषाणि चैतद्दृष्टमासीत् । एतेषां पुनश्चरणा महीपृष्ठे लग्ना अ लक्ष्यन्ते, सनिमिषाणि नयनानि च । तेन जाने नैते त्रिदशाः, अतिसश्रीकतया न मानुषा अपि, किंतु गगनाङ्गचारिणो विद्याधरा इमे । 'तावत्पृच्छामि किमेतैः प्रारब्धम्' इति चिन्तयंश्चतपादपाधः क्षणं 36 निषण्णः । अत्रान्तरे यथास्थानमासीना विद्याधरनरा विद्याधर्यश्च । ततस्तेषामन्तः स्थितेनैकेन विद्याधर- 36 तरुणेनानेकरत्ननिर्मितो विमलदिव्यजलपूर्णकलशो जगृहे, तादृश एव द्वितीयो विद्याधरीणां मध्ये ऽत्यन्तरूपशोभया विद्याधर्यैकया च । ताभ्यां प्रमुदितचित्ताभ्यां भगवतः श्रीयुगादिभर्तुः स्नात्रं विधाय 39 सुमनोभिः पञ्चवर्णैर्जलस्थलभवैरर्चा रचयांचक्रे । ततस्तौ स्तुत्वा भगवन्तं धरणेन्द्रस्य नागभूपतेरा- 39 राधनाविधौ कायोत्सर्गमेकं द्वितीयं तद्ग्रमहिष्यास्तृतीयं शाबरविद्यया विरचय्य शरीराद्विभूषणान्युत्तार्य
For Private & Personal Use Only
18
www.jainelibrary.org
Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368