Book Title: Kuvalayamala Part 2
Author(s): Udyotansuri, A N Upadhye
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
15
* 28
रत्नप्रभसूरिविरचिता __ [II. F38 : Verse 1551भक्षितमिति चिन्तयन्ती तदनुमार्गमनुसरन्ती कस्मिन्नपि गोष्ठे कस्याश्चिदाभीर्या वेश्मनि समागता । तया 1 'दुहिता' इति स्थापिता । तत्र कियन्ति दिनानि स्थित्वा प्रामानुग्रामं परिभ्रमन्ती पाटलीपुत्रं साण्या3याता । तत्र कर्मसंयोगेन तस्मिन्नेव दूतगृहे सा प्रविष्टा । तत्र च दूतकान्तया तहुहिता तस्या एव प्रति- 3 पालनार्थमर्पिता । सुवर्णदेवा तामात्मीयां सुतामजानन्ती केवलं तत्सुतामेव हृदि भावयन्ती तां वर्धयि
तुमारभत । सा सुता क्रमेणोदग्रयौवनप्राग्रहरा लावण्यातिशायिनी सौभाग्यभूमिका चातुर्यधुर्या जाता। 6 ६३८) इतश्च जनमनःप्रमोदभरदायिनि मधुरमधुकरनिकरध्वनिताकुले वसन्तकाले मदनत्रयोदश्यां 6
बाह्योद्याने कामदेवस्य यात्रां वीक्षितुं मातृसखीपरिवृता गता वनदत्ता । स्वैरं परिभ्रमन्ती च तत्रागतेन मोहदत्तेन विलोकिता, तया च सः । तयोः परस्परं विलोकनेन प्रीतिः समभूत् । तत्रान्योन्यदर्शननीर9 संसिक्तस्नेहमहीरुहं मिथुनं महती वेलां यावत्तस्थौ, तावत्सुवर्णदेवया स्वदुहितरि गाढतरं मोहदत्तानुराग 9 विभाव्य जल्पितम्। 'वत्से, तवेहागताया गुर्वी वेला जाता, तव पितापि दुःखाकुलितमानसो भविष्यतीति
तावत्प्रवर्तस्व गृहं व्रजामः । यदि तावत्तव कौतुकं ततो वत्से, मदनोत्सवे निवृत्ते निर्जने कानने समागत्य 12 पुनर्निजेच्छया भगवन्तमनङ्गं विलोकयेः' इति जल्पन्ती तया समं वनान्निर्गता। चिन्तितं च मोहदत्तेन । 12 'अहो, एतस्या ममोपरिसमस्ति स्नेहः' इति सुवर्णदेवावचो ऽवश्यं संकेतजनकं परिभावयन्मोहदत्तः
काननान्निःससार । सा वनदत्ता काममहापिशाचग्रस्तेन देहेन निकेतनमायाता न पुनश्चेतसा । तत्रा 15 गुरुविरहज्वलनज्वालावलीकरालदेहा
कङ्केल्लिपल्लवाकीर्णशयनीयतलस्थिता । वितीर्णास्थानहुंकारा कामज्वरभरातुरा ॥ १५५
मृणालवलया रम्भादलावरणसंवृता । चन्दनद्रवसंसर्गसर्वाङ्गलतिका तदा ॥ १५६ ___18 निर्गच्छदुष्णनिःश्वासशुष्यमाणाधरावनी । परित्यक्तकलाभ्यासपुष्पताम्बूलभूषणा ॥ १५७ 18 विच्छायवदनाम्भोजा दिवा चन्द्रकलेव या । न पल्यके न वा भूमितले प्राप्तसुखाभवत् ॥ १५८
चतुर्भिः कलापकम् ॥ 21 ६३९) वनदत्तान्यदा मदनोत्सवे व्यतीते तस्मिन्नेवोद्याने गन्तुकामा जननीसखीजनान्विता राज-21 मार्गे तोसलराजपुत्रेण वीक्षिता । देशान्तरपरावर्तितरूपयौवनलावण्यवर्णस्तोसलस्तया सुवर्णदेवया न प्रत्यभिज्ञातः । तेन सापि दूरदेशान्तरासंभावनीयसमागमा नावगता । केवलं तस्य तोसल24 राजपुत्रस्य वनदत्ताया उपरि महती प्रीतिरुत्पन्ना । चिन्तितं च तेन । एतां चारुलोचनां द्रव्यदानेन 24 विक्रमेण वापरेण वाप्युपायेन परिणेष्यामि । सुन्दरमभवद्योषा बाह्योद्यानभुवं प्राप्ता । ततोऽहमपि
तदनुमार्गलग्नो यास्यामि' इति विचिन्तयन् गन्तुं प्रवृत्तः । सा च वनदत्ता करिणीव सुललितगमना 27 क्रमेण वनान्तर्विचचार । इतश्च गुरुतरानुरागदत्तहृदयेन तोसलेन लोकापवादमनपेक्ष्य दूरतो ब्रीडांआ विमुच्य जीविताशामपि परित्यज्य भयमवगणय्य चिन्तितम् 'अयमत्रावसर इति । ततः कर्षितकराल
करवालो महामोहमूढमानसस्तोसलो बभाण । 'भद्रे, यदि जीवितेन ते कार्य तदा मयैव समं रमखेति । 30 अन्यथा कृपाणलतयानया भवतीं कथाशेषां करिष्ये ।' तत्तादृशं वृत्तं वीक्ष्य हाहारवमुखरे सखीजने 30
सुवर्णदेवया च पूञ्चके । 'भो भो जनाः, त्वरितं प्रधावत प्रधावत, अनेन मम पुत्री निरपराधैव कानने व्याधेन हरिणीव विनाश्यते।' 33 ६४०) इतश्च सहसा मोहदत्तः कदलीगेहतः कर्षितनिस्त्रिंशो निःसृत्य प्रोवाच । 'रे रे पुरुषाधम 33
अग्राह्यनामधेय निस्त्रप, स्त्रीषु प्रहरसि । अहमस्या रक्षकस्तन्मम संमुखो भव।' इति श्रुत्वा तोसलस्तदभिमुखं प्रत्यधावत । तोसलेन मोहदत्तस्य कृपाणप्रहारः प्रदत्तः । तेन च मोहदत्तेन करणकौशलेन 36 तस्य प्रहारं वञ्चयित्वा प्रतिप्रहारेण तोसलराजपुत्रः कृतान्तदन्तक्रकचगोचरीकृतः । ततो मोहदत्तो वन-36 दत्ताभिमुखं चलितः । तया स जीवितदातेति प्रियः प्रतिपन्नः । सुता जीवितेति हृष्टमानसा सुवर्णदेवा
समभवत् । मोहदत्तेन भणितम् । 'भद्रे, विश्वस्ता भव, कम्पं मुञ्च, भयं मा कार्षीः।' ततस्तेन मोहितेन 39 मोहदत्तेनालिङ्गय यावत्तया सह रंस्यते तावदकस्मादेव दीर्घमधुरः स्वरस्तस्य कर्णातिथित्वं भेजे। 39
'जनक मारयित्वापि जनन्याः पुरतोऽपि च । अरे रिरंससे मूढ स्वसारमपि संप्रति ॥' १५९ ततो मोहदत्तेन विलोकितो ऽपि क्वापि को ऽपि न दृष्टः । एवं वारत्रयाकर्णनजातशङ्कः कोपकौतूहला42 बद्धचित्तः खड्गरत्नव्यग्रपाणिर्मोहदत्तः सर्वतः काननान्तर्विलोकितुंप्रारेमे । तावद्भगवान् साक्षादिव धर्म 42
___4) B सुवर्णदेवी, PB om. ता. 7) PB परिभृता. 8) P B om. तया च सः ।. 11) निर्वृत्ते. 13) B समस्तस्नेह. 26) Pom. च. 30)0°मुखरेण सखीजनेन. 41) P B om. विलोकितोऽपि, P जाताशंकः.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/c61b48b1940fcf652cb91177732864798b81c0abd367ffdedda2b5207d20599b.jpg)
Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368