Book Title: Kuvalayamala Part 2
Author(s): Udyotansuri, A N Upadhye
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 188
________________ -II. $ 8 : Verse 37] कुवलयमालाकथा २ * 13 1 मातङ्गस्पर्शने शुद्धिः सुवर्णपयसा नृणाम् । न पुनः कोपचाण्डालसांगत्ये स्यात्कथंचन ॥ २७ 1 नितान्तं स्तिमितं यस्य स्वान्तं शान्तरसाणसा । न कदापि स्फुरेत्तस्य कोपाटोपहुताशनः ॥ २८ 3 जिनाम्बुदसमुद्भूतप्रशमामृतयोगतः । यः क्रोधाग्निं शमयति तस्य धर्मवनं स्थिरम् ॥ २९ 3 यदि क्रोधो भवेन्नैष कदाचन शरीरिणाम् । तदवश्यं कराम्भोजवासिन्यः स्युः शिवश्रियः ॥ ३० अत्यन्तकोपमहातमःप्रसरान्धीकृतस्वान्तो भ्रातरं भगिनीमपि हन्ति, यथायं पुरो निविष्टः पुरुषः।' 6 नृपेणोक्तम् । 'प्रभो, वयं न जानीमः को ऽप्येष पुरुषः, कीदृक्षः, किं चैतेन कृतम्' इति । ततो गुरुणा- 6 भाणि । 'य एष तव वामो मम दक्षिणपार्श्वे स्थितस्त्रिनयनगलगवलकजलाभो गुलाफलरक्तनयनो भ्रकुटीमङ्गभीषणास्यो रोषस्फुरदधरोष्टपुटो दृढकठिननिष्ठुराङ्गो मूर्तिमान् कोप इव संप्राप्तः । एतेन 9 कोपवशवचसा यन्निर्मितं तदाकर्ण्यतामिति । ६७) अस्ति वसुधावामाक्ष्या एक कण्डलमिवोत्तप्तकनकमयप्राकारगम्भीरपरिखापरिखता काश्री नगरी । तस्याः पूर्वदक्षिणदिग्विभागे त्रिगव्यूतिमात्रे रगडानाम संनिवेशो ऽस्ति । तत्र सुशर्मदेवो 12 द्विजः परिवसति । पत्नी सुशर्मा । तस्य च रुद्रसोमाभिधो ज्येष्ठपुत्रः । तस्य लघुभ्राता सोमदेवः। 12 तयोः स्वसा श्रीसोमा च । स तु रुद्रसोमो बाल्यादेव चण्डश्चपलो ऽसहनो गर्वोद्भुरकन्धरः स्तब्धोऽतिकर्कशवचाः सर्वदा सर्वडिम्भान्निरागसो ऽपि रथ्यासु परिताडयति । तस्य तादृशस्य स्वभावं भैरेव चण्डसोम इति नाम गुण्यं कृतम्, तावन्नरेश, स एषः । स कियद्भिवासरे-15 रतिक्रान्तैः पित्रा ब्राह्मणकुलबालिकया नन्दिन्या सह पाणं ग्राहितः। तत्र पितरौ कुटुम्बभारमारोप्य मन्दाकिनीतीर्थयात्राकृते निर्गतौ। चण्डसोमः क्रमेण यौवनश्रियमलंचक्रे । ततः सा नन्दिनी च 18 यद्यप्यखण्डितशीलवता तथापि तां तारुण्यपुण्यावयवरमणीयां वीक्षमाणश्चण्डसोमः स्वमनसि न 18 विश्वसिति । ततो नरनाथ, तस्या उपरि किंचिद्रागमुद्वहतस्तस्य कोऽपि कालो व्यतिचक्राम । अथान्यदा तत्र शरल्लक्ष्मीरवततार । अभवन् सर्वतो यस्यां दिशः सर्वा विकस्वराः। कुमुदिन्यः प्रमोदिन्यः सदाकाशा विकासिनः ॥ ३१21 अतुच्छस्वच्छतापात्रमाद्रियेत जनैर्जनः । यस्यामितीव जातानि निर्मलानि जलान्यपि ॥ ३२ यत्र स्वागतमप्रच्छि मरालानामुपेयुषाम् । सरोभिनलिनीगन्धलुब्धालिकुलनिःस्वनैः ॥ ३३ 24 __ सप्तच्छदेषु चिक्रीडुर्विमुच्य करिणां कटान् । मधुपा यत्र नैकत्र स्थायिनो मलिना यतः॥ ३४ यत्र चञ्चलकल्लोलभुजाभिरभिवादनम् । घनात्ययश्रियः प्रीत्या तन्वन्तीव जलाशयाः॥ ३५ ।। निष्पुण्यानामिव धनं सरितां नीरमत्रुटत् । यत्र धान्यान्यवर्धन्त कार्याणीवार्यचेतसाम् ॥ ३६ 27६८) अन्यदा तत्र ग्रामे नटपेटकमेकं ग्रामानुग्रामं परिभ्रमत् समाजगाम । तेन सर्वोऽपि ग्रामः 27 प्रेक्षावीक्षार्थमभ्यर्थितः। ततस्ते च ग्राम्या रजन्याः प्रथमे यामे व्यतीते प्रशान्ते कलकले मृदङ्गध्वनिमाकर्ण्य गन्तुं प्रवृत्ताः। एष चण्डसोमः 'स्वकलत्रपरित्राणं कथं करोमि' इति व्यचिन्तयत् । 'यदि 30 तावन्नटं द्रष्टुं गच्छामि ततः कथं जायायाः परित्राणम् , यदि वल्लभाया रक्षणं तदा मम न प्रेक्षण- 30 क्षणनिरीक्षणम्, 'इतस्तटी इतो व्याघ्रः' इति न्यायादनल्पविकल्पमालाकुलितमनाः किं रचयामि, भार्यात्मना सह नेतुं न युज्यते, तस्मिन् रङ्गे युवशतसंकुलो ग्रामः । सो ऽपि मम भ्राता तत्र गतो 33 भविष्यति । तावद् यद्भवति तद्भवतु । एतस्याः श्रीसोमाया भगिन्या एतां समर्प्य व्रजामि ।' इति 33 विचार्य समय॑ च कोटिप्रहरणधरश्चण्डसोमः प्रययौ। चिरं तस्मिन्निर्गते भगिन्या भणितम् । 'हले नन्दिनि, तावन्नटनाट्यवीक्षायै गच्छावः।' नान्दिन्या भणितम् । 'हले श्रीसोमे, किं न जानासि 36 निजसोदरचेष्टितं येनैवं भणसि, न स्वजीवितस्य निर्विण्णास्मि, त्वं पुनर्ययुक्तं तत्कुरु' इति जल्पन्ती 36 स्थिता । श्रीसोमा पुनस्तत्र नाट्यं द्रष्टुं गता। तस्य चण्डसोमस्य तत्र रङ्गे प्रेक्षमाणस्य पृष्ठतः किंचिन्मिथुनं मन्त्रयितुं प्रवृत्तम् । इति जल्पितं तरुणेन । 'भद्रे, हृदये स्वप्ने ऽपि च त्वं दृश्यसे । अद्य मनोरथशतेन 39 प्रत्यक्षं दृष्टासि। 39 त्वद्वियोगानलज्वालामालाज्वलितविग्रहम् । सांप्रतं सौवसंयोगसुधासारेण सिश्च माम् ॥ ३७ 21 2) PB स्तीमितं. 6)0क एष for कोऽप्येष. ll) गव्यूत. 12) Pom. पत्नी सुशर्मा, P B om. च after तस्य, BP लवुद्घता. 15) PB सैषः, Bom. स before कियद्भि. 19) ० कियानपि for कोऽपि. 21) PF विकाशिनः. 24) P सप्तच्छेदेषु. 29) B एष सोमचंडः स्वकलत्र. 30) PB inter न & मम. 36) B निजसहोदर. 40) P माल्य for माला. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368