________________
(२४)
करणकुतूहलम् ।
.
ज्याखण्डामि ।
२१ २० १९ १७ १५ १२ ९५ २ २१ ४१ ६० ७७ ९२ १०४ ११३११८-१२० एतानि नव ज्याखण्डानि, यस्य ज्या साध्या तस्यांशाः कार्यास्तेभ्यो दशभिर्यावल्लब्धं तावन्ति भुक्तखण्डानि शेषमैशादिनोग्येनाग्रिमखण्डेन गुणितं दशभिर्भक्तमाप्तं भुक्तखण्डानां पूर्वलब्धानामैक्यं युतं ज्या भवेत् यत्र दशभिर्भागो न लायते तत्र प्रथमखण्डो भोग्यः ॥ ७ ॥
अथ धनुःकरणमुपजात्याहविशोध्य खण्डानि दशनशेषादशद्धलब्धधनुरंशकाद्यम् । विशुद्धसंख्याहतदिग् १० युतं स्याब्यस्तैर्दलैव्य॑स्तधनुयॆके स्तः॥८॥
यस्य ज्यायां धनुः साध्यते तस्या आद्यखण्डादारस्य यावन्ति खण्डानि शुध्यन्ति तावन्ति विशोध्य शेषाद्दश १० गुणादशुद्धखण्डेन भक्ताल्लब्धं तद्विशुद्धसंख्यया गुणितैर्दशभि१०र्युतमंशाचं धनुः स्यात्, अथ व्यस्तैईरीत्येन स्थितैर्दलैखं खण्डाः २।५।९। १२ । १५ । १७ । १९॥ २० । २१ । यथोक्तविधिनोत्कमधनुरुक्तं ज्या च स्यात्, परमत्र प्रयोजनमनयोर्नास्ति, प्रसङ्गादुक्तम् । अथाल्पान्तरत्वाल्लायवायाचार्येणोक्तमपि भोग्यखण्डस्पष्टीकरणं सिद्धान्तशरोमणौ-"यातैष्ययोः खण्डकयोर्विशेषः शेषांश
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com